SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna सवण्णुसङ्घदरिसी निरुवमसुहसंगओ उ सो तत्थ । जम्माइ दोसर हिओ चिट्ठइ भयवं सया कालं ॥ १७००॥ एयाणि पंच वत्थू आराहिंता जहागमं सम्मं । तीअद्धाऍ अनंता सिद्धा जीवा धुअकिलेसा ॥ १७०१॥ एयाणि पंच वत्थू आराहित्ता जहागमं सम्मं । इहिपि हु संखिजा सिज्झंति विवक्खिए काले ॥ १७०२ ॥ एयाणि पंच वत्थू आराहित्ता जहागमं सवं । एसद्धाऽणता सिज्झिस्संती धुवं जीवा ॥ १७०३ ॥ एयाणि पंच वत्थू एमेव विराहिउं तिकालंमि । एत्थ अणेगे जीवा संसारपवड्डगा भणिआ ॥१७०४ ॥ आराधकश्च जीवः 'तत' आराधकत्वात् क्षपयित्वा 'दुष्कृतं कर्म्म' प्रमादजं ज्ञानावरणीयादि जायते विशुद्धजन्मा, जातिकुलाद्यपेक्षया, योगोऽपि पुनरपि चरणस्य, तद्भावभाविन इति गाथार्थः ॥ ९८॥ आराधनाया एव प्रधानफलमाह - आराध्यैवमुक्तप्रकारं किमित्याह - 'सप्ताष्टभवेभ्यः' सप्ताष्टजन्मभ्यः आरत एव, त्रिषु वा चतुर्षु वा जन्मसु किमित्याह - ' त्रैलोक्यमस्तकस्थः सकललोकचूडामणिभूतां गच्छति 'सिद्धिं' मुक्तिं 'नियोगेन' अवश्यंतयेति गाथार्थः ॥ ९९ ॥ तत्र च गतः सन्- सर्वज्ञः सर्वदर्शी, नाचेतनो गगनकल्पः, तथा निरुपमसुखसङ्गतश्च, सकलव्यावाधानिवृत्तेः, 'स' आराधको मुक्तः 'तत्र' सिद्धौ 'जन्मादिदोषरहितः' जन्मजरादिमरणादिरहितः संस्तिष्ठति भगवान् 'सदाकालं' सर्वकालमेव, नत्वभावीभवति, यथाऽऽहुरन्ये- ' प्रविध्यातदीपकल्पोपमो मोक्षः' इति गाथार्थः ॥ ७०० ॥ फलदर्शनद्वारेण शास्त्रमुपसंहरतिएतानि पञ्च वस्तूनि प्रत्रज्याविधानादीनि 'आराध्य' संपाद्य 'यथाssमं' यथासूत्रं 'सम्यग् ' अवैपरीत्येनातीताद्धा For Private & Personal Use Only w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy