________________
आराधनादिफलं
५ वस्तुनि
इति
श्रीपञ्चव. याम्-अतीतकाले अनन्ताः 'सिद्धा जीवाः' निष्ठितार्थाः संवृत्ताः, मुक्ता इत्यर्थः, 'धूतक्लेशाः' सवासनाशेषकर्मरहिता
इति गाथार्थः ॥ १॥ एतानि पञ्च वस्तून्याराध्य यथागमं सम्यगिति पूर्ववत् इदानीमपि सामान्येन सङ्येयाः सिध्यन्ति अभ्युद्यत- समयक्षेत्रे सर्वस्मिन्नेव विवक्षिते काले-अन्तर्मुहूर्त्तादाविति गाथार्थः ॥२॥ तथा-एतानि पञ्च वस्तून्याराध्य यथाऽऽगमं मरणे सम्यगिति पूर्ववदेव, 'एष्याद्धायां' भविष्यत्कालेऽनन्ताः 'सेत्स्यन्ति' मुक्ति प्राप्स्यन्ति ध्रुवं जीवाः, सर्वज्ञवचनप्रामाण्याद्ध ॥२३९॥
धूवमिति गाथार्थः॥ ३ ॥ अमीषामेव व्यतिरेकतः फलमाह-एतानि पञ्च वस्तूनि प्रस्तुतानि एवमेव विराध्य 'तिकाले। त्रिष्वपि कालेषु 'अत्र' लोकेऽनेके जीवाः,सामान्येन भूयांसः, संसारप्रवर्द्धका' भवस्य वृद्धिकारकाः भणितास्तीर्थकरगणध
रैरिति गाथार्थः ॥ ४ ॥ एवं व्यवस्थिते साधूपदेशमाहहोणाऊण एवमेअं एआणाराहणाएँ जइअवं । न हु अपणो पडियारो होइ इहं भवसमुइंमि ॥१७०५॥
एत्थवि मूलं णेअं एगंतेणेव भवसत्तेहिं । सद्धाइभावओ खलु आगमपरतंतया णवरं ॥ १७०६ ॥ जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विजइ छउमस्थाणं तम्हा एत्थेव जइअवं ॥१७०७॥
ज्ञात्वा एवमेतद् अन्वयव्यतिरेकाभ्यां हिताहिते एतेषां-पञ्चानां वस्तूनामाराधनायां-सम्यक्सम्पादनरूपायां 'यतिदातव्यं' प्रयत्नः कार्यः, 'न हु' नैवान्यः 'प्रतीकार' उपायः कश्चिदत्र 'भवसमुद्रे' संसारसागर इति गाथार्थः ॥ ५॥
अत्रापि-आराधनायने 'मूलं' कारणं ज्ञेयमेकान्तेनैव भव्यसत्त्वैः' भव्यप्राणिभिः, किमित्यत्राह-'श्रद्धादिभावतः खलु'
CAMNACOCOLOCALCOM
॥२३९॥
Jan Education in
For Private & Personal use only
www.jainelibrary.org