SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Jain Education Intere • श्रद्धादिभावादेव कारणाद् 'आगमपरतन्त्रता' सिद्धान्तपारतन्त्र्यं नवरं, नान्यन्मूलमिति गाथार्थः ॥ ६ ॥ एतदेवाह - यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वा आगममेकं परमार्थतः इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनां तस्मादत्रैवआगमे कुग्रहान् विहाय यतितव्यं, जिज्ञासाश्रवणश्रवणानुष्ठानेषु यत्तः कार्यो, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ॥ ७ ॥ प्रत्यपायप्रदर्शनद्वारेणैतदेवाह | सुअवज्झायरणरया पमाणयंता तहाविहं लोअं । भुअणगुरुणो वरागा पमाणयं नाव गच्छंति ॥ १७०८॥ सुत्तेण चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्त्वायवज्झो न होइ धम्मंमि अहिगारी ॥ १७०९॥ तीअब हुस्सुयणायं तक्किरिआदरिसणा कह पमाणं ? | वोच्छिजंती अ इमा सुद्धा इह दीसई चैव ॥ १७१०॥ आगमपरतंतेहिं तम्हा णिचंपि सिद्धिकंखीहिं । सबमणुटुाणं खलु काय अप्पमतेहिं ॥ १७११ ॥ 'श्रुतबाह्याचरणरताः' आगमबाह्यानुष्ठानसक्ताः प्रमाणयन्तः सन्तः केनचिच्चोदनायां क्रियमाणायां 'तथाविधं लोकं ' श्रुतवाह्यमेवागीतादिकं किमित्याह 'भुवनगुरो:' भगवतः तीर्थकरस्य वराकास्तेऽप्रमाणतामर्थापत्तिसिद्धां नावगच्छन्ति, तथाहि - यदि ते सूत्रबाह्यस्य कर्त्तारः प्रमाणं भगवांस्तर्हि तद्विरुद्धसूत्रार्थवक्ता अप्रमाणमिति महामिथ्यात्वं वलादापद्यत | इति गाथार्थः ॥ ८ ॥ अत एव प्रक्रमाद्धर्मानधिकारिणमाह-सूत्रेण चोदितः, इदमित्थमुक्तम्, एवं यः सत्त्वः अन्यं प्राणिनमुद्दिश्यात्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते, सौत्रमुक्तं, स एवंभूतः 'तत्त्ववादबाह्यः' परलोकमंगीकृत्य परमार्थवाद For Private & Personal Use Only A www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy