________________
Jain Education Int
पुरिसावायं तिविहं दंडिअ कोडुंबिए अ पागइए । ते सोअऽसोअवाई एमेव पुंसइत्थीसुं ॥ ४१० ॥ एए चैव विभागा परतित्थीपि हुंति मणुआणं । तिरिआणंपि विभागं अओ परं कित्तइस्सामि ॥ ४११ ॥ दत्ताऽदित्ता तिरिआ जहण्णमुक्कोस मज्झिमो चेव । एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥ गण मणुन्ने इअरे विहायरणंमि होइ अहिगरणं । पउरदवकरण दहुं कुसील सेहाइगमणं तु ॥ ४१३॥ दारं ॥ जत्थsम्हे बच्चामो जत्थ य आयरइ नाइवग्गो णे । परिभव कामेमाणा संकेअगदिन्नगा वावि ॥ ४१४ ॥ दवअप्पकलुस असइ अवण्ण पडिसेह विप्परीणामो । संकाइआइ (उ) दोसा पंडित्थीसुं भवे जं च ॥ ४१५ ॥ आहणणाई दित्ते गरहिअतिरिएस संकमाईआ । एमेव य संलोए तिरिए वज्जित्तु मणुआणं ॥ ४१६ ॥ कलसदवे असई अव पुरिसालोए हवंति दोसा उ । पंडित्थीसुऽवि एए खुद्धे वेउहि मुच्छा य ॥ ४१७ ॥
वादोस त बिए संलोअओ भवे दोसा । ते दोऽवि नत्थि पढमे तहिं गमणं भणिअविहिणा उ ॥ ४१८॥ आयापवयणसंजम तिविहं उवघाइअं मुणेअवं । आरामवच्च अगणी पिट्टणमसृई अ अन्नत्थ ॥ ४१९ ॥ विसम पलोहण आया इअरस्स पलोहणंमि छक्काया । झुसिरंमि विजुगाई उभयकमणे तसाईआ ॥ ४२० ॥ किया पावणाईहिं थंडिला ते उ । होंति इअरंभि चिरकथा वासावुत्थे अ बारसगं ॥ ४२१ ॥ हत्थाययं समंता जहन्नमुकोस जोअणविमुक्कं (बिछक्कं । दारं । चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ careoणं भवणाइयाण तहिअं तु संजमायाए । आयापवयणसंजम दोसा पुण भाव आसण्णे ॥ ४२३ ॥ दारं ॥
For Private & Personal Use Only
www.jainelibrary.org