________________
श्रीपञ्चव. २ प्रतिदि नक्रिया
11240 11
Jain Education Int
हुति बिले दो दोसा तसेसु बीएस वावि ते चेव ।
संजोगओ अ दोसा मूलगमा होंति सविसेसा ॥ ४२४ ॥ दारं ॥
दिसिपवणगाम सूरिअछायाए मज्जिऊण तिक्खुत्तो । जस्सोग्गहोति किच्चाण वोसिरे आयमिज्जा वा ॥४२५ ॥ उत्तर पुवा पुजा जमाए निसिअरा अहिवडति । घाणारिसा य पवणे सूरिअगामे अवण्णो उ ॥ ४२६ ॥ संसत्तग्गहणी पुण छायाए निग्गयाइ वोसिरइ । छायासह उण्हंमिवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७॥ दारं ॥ आलोयणमुडुमहे तिरिअं काउं तओ पमज्जिज्जा । पाए उग्गहणुष्णा पमज्जए थंडिलं विहिणा ॥ ४२८ ॥ saगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽण्णत्थ व पुंछे तिहिं आयमणं अदूरंमि ।। ४२९ ॥ पढमासइ अमणुन्ने अराण गिहिआण वावि आलोए। पत्तेअमत्त कुरुकुअ दवं च परं गिहत्थेसु ॥ ४३० ॥ तेण परं पुरिसेणं असोअवाईण वच्च आवायं । इत्थिनपुंसगलोए परम्मुहो कुरुकुआ सा उ ॥ ४३१ ॥ तेण परं आवार्य पुरिसेयर सेत्थियाण तिरिआणं । तत्थऽविअ परिहरिज्जा दुछिए दित्तचित्ते अ ॥ ४३२ ॥ ततो इत्थिनपुंसा तिविहा तत्थवि असोअवाईसु । तहिअं तु सद्दकरणं आउलगमणं कुरुकुआ या ॥ ४३३ ॥ सण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४ ॥ yogesh अ विही इपि पडिलेहणाऍ सो चेव । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥ पडिलेहगा उदुविहा भत्तट्ठिअ एअरा उ नायवा । दोण्हविअ आइपडिलेहणा उ मुहणंतग सकायं ॥ ४३६ ॥
For Private & Personal Use Only
स्थण्डिलद्वारम्
॥ २५७ ॥
www.jainelibrary.org