SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ गाथार्थः॥३०॥ तान्यपि' परिहारिकसंयमस्थानानि असख्येया लोकाः,प्रदेशस्थानवृद्ध्यैतावन्तीत्यर्थः,तानि चाविरुद्धान्येव प्रथमद्वितीययोरिति, शुद्धिविशेषात् सामायिकच्छेदोपस्थाप्यसंयमस्थानानामिति भावः, उपयपि ततः परिहारिकसं-18 यमस्थानेभ्यः असङ्ख्येयानि शुद्धि विशेषतः संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्थाप्ययोरिति गाथार्थः ॥३१॥ 'स्वस्थान' इति नियोगतः स्वस्थानेषु प्रतिपत्तिः कल्पस्य, अन्येष्वपि संयमस्थानेष्वधिकतरेषु भवेत् पूर्वप्रतिपन्नः, अध्यव सायविशेषात् तेष्वपि वर्तमानः, संयमस्थानान्तरेष्वपि सः परिहारविशुद्धिक इत्यतीतनयं प्राप्योच्यते एवं, निश्चयतस्तु हैन, संयमस्थानान्तराध्यासनादिति गाथार्थः॥ ३२॥ ठिअकप्पम्मी जिअमा एमेव य होइ दुविहलिंगेऽवि । लेसा झाणा दोषिणवि हवंति जिणकप्पतुल्ला उ ॥ १५३३ ॥ स्थितकल्पे च नियमादेते भवन्ति, नास्थितकल्पे, एवमेव च भवन्ति द्विविधलिङ्गेऽपि नियमादेव, लेश्याध्याने द्वे अपि भवतः अमीषां जिनकल्पतुल्ये एव, प्रतिपद्यमानादिभेदेनेति गाथार्थः ॥ ३३ ॥ गणओ तिण्णेव गणा जहण्णपडिवत्ति सयसमुक्कोसा। उक्कोसजहण्णेणं सयसो च्चिअ पुवपडिवण्णा ॥ १५३४ ॥ AAAAAA For Private & Personal Use Only O Jain Education Inte ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy