SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ परिहारिक श्रीपञ्चव. ५ संलेख्ननावस्तुनि अभ्युद्यतविहारे Ramnaamanarmanane ॥२१८॥ सत्तावीस जहण्णा सहस्स उकोसओ अ पडिवत्ती। सयसो सहस्ससो वा पडिवण्ण जहण्ण उक्कोसा ॥ १५३५ ॥ पडिवजमाण भइया इकोऽवि हु होज ऊणपक्खेवे । पुवपडिवन्नयावि ह भइआ एगो पुहत्तं वा ॥ १५३६ ॥ दारं ॥ गणतो' गणमाश्रित्य त्रय एव गणाः, एतेषां जघन्या प्रतिपत्तिः, इयमादावेव, शतश उत्कृष्टा प्रतिपत्तिरादावेव, तथा उत्कृष्टजघन्येन' अत्रोत्कृष्टतो जघन्यतश्च शतश एवं पूर्वप्रतिपन्नाः, नवरं जघन्यपदादुत्कृष्टपदमधिकमिति गाथार्थः ॥३४॥ सप्तविंशतिर्जघन्याः पुरुषाः, सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः एतावतामेकदा, शतशः सहस्रशश्च यथासख्यं । प्रतिपन्ना' इति पूर्वप्रतिपन्ना जघन्या उत्कृष्टाश्चैतावन्त इति गाथार्थः ॥ ३५ ॥ प्रतिपद्यमानका 'भाज्या' विकल्पनीयाः, कथमित्याह-एकोऽपि भवेदूनप्रक्षेपे प्रतिपद्यमानकः, पूर्वप्रतिपन्नका अपि तु भाज्याः , प्रक्षेपपक्ष एव, कथमित्याह-एकः, पृथक्त्वं वा, यदा भूयांसः कल्पान्तरं प्रतिपद्यन्ते भूयांस एव चैनमिति गाथार्थः ॥ ३६॥ एअंखलु णाणत्तं एत्थं परिहारिआण जिणकप्पा। अहलंदिआण एत्तोणाणत्तमिणं पवक्खामि ॥१५३७॥ । एतत् खलु नानात्वमत्र यन्निदर्शितं परिहारिकाणां जिनकल्पात् सकाशात् , शेष तुल्यमेव, यथालन्दिकानां अत ऊर्ध्व नानात्वमिदं-वक्ष्यमाणलक्षणं प्रवक्ष्यामि जिनकल्पादिति गाथार्थः॥ ३७॥ CCCXRANGA २१॥ Jain Education Inter For Private & Personal Use Only R ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy