SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. पवावण मुंडावण मणसाऽऽवण्णेऽवि से अणुग्घाया। परिहारिक स्वरूपम् ५संलेख कारणणिप्पडिकम्मा भत्तं पंथो अ तइआए ॥ १५२८ ॥ दारगाहा । नावस्तुनि अस्य गाथाद्वयस्यापि समुदायार्थः पूर्ववत् । अवयवार्थ त्वाहअभ्युद्यतविहारे ६/खित्ते भरहेरवए होंति साहरणवजिआ णिअमा। एत्तो चिअविणेअंजमित्थ कालेऽविणाणतं॥१५२९॥ 81 Bा क्षेत्रे भरतैरावतयोर्भवन्ति शुद्धपरिहारिकाः, संहरणवर्जिता नियमाद्, इयमेषां स्थितिः, अत एव भरतैरावतभावाद्वि-I ॥२१७॥ ज्ञेयं यदत्र कालेऽपि नानात्वं, प्रतिभागाद्यभावादिति गाथार्थः ॥ २९ ॥ चारित्रस्थितिमभिधातुमाहतुल्ला जहण्णठाणा संजमठाणाण पढमबिइआणं । तत्तो असंखलोए गंतुं परिहारिअट्ठाणा ॥१५३०॥ + ताणवि असंखलोगाअविरुद्धा चेव पढमवीआणं। उवरिपि तओ संखा संजमठाणा उ दोण्हंपि॥१५३१॥ सटाणे पडिवत्ती अण्णेसुवि होज पुवपडिवन्नो । तेसुवि वस॒तो सो तीअणयं पप्प बुच्चइ उ॥१५३२॥ २१७॥ PI तुल्यानि जघन्यस्थानानि स्वस-ख्यया संयमस्थानयोःप्रथमद्वितीययोः-सामायिकच्छेदोपस्थाप्याभिधानयोः, 'ततोग पूजघन्येभ्यः संयमस्थानेभ्योऽसङख्यांल्लोकान् गत्वा क्षेत्रप्रदेशस्थानवद्ध्या परिहारिकस्थानानि भवन्ति, संयममधिकृत्यति COLOG-OCOCOMSACROCHECLECT -SAMACROCOCCESCkCOCOCORROCGk - Jain Education in For Private & Personal use only KIww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy