________________
श्रीपञ्चव. प्रतिदिन क्रिया २
॥ ८९ ॥
Jain Education In
'कृतप्रत्याख्यानोऽपि च' गृहीतप्रत्याख्यानोऽपि चेत्यर्थः, आचार्यग्लानबालवृद्धेभ्यो दद्यादशनादि सति लाभे कृतवीर्याचार इति गाथार्थः ॥ ३७ ॥ संविग्गअण्णसंभोइआण दंसिज सड्डगकुलाणि । अतरंतो वा संभोइआण जह वा समाहीए ॥ ५३८ ॥
संविग्नान्यसम्भोगकानां तु दर्शयेत् श्रावककुलानि, 'अतरन् वा' अशक्नुवन् सम्भोगिकानामपि दर्शयेत् यथासामर्थ्यमिति गाथार्थः ॥ ३८ ॥ एत्थ पुण सामायारी - सयं अभुंजंतो साहूणमाणित्ता भत्तपाणं देजा, संतं वीरियं न विगूहियवं, अप्पणो संते वीरिए अण्णो नाणावेयवो जहा -अज्जो ! अमुकगस्स आणेउं देहि, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालबुडुपाहुणगादीण गच्छस्स वा सन्नायकुलेहिंतो वा असण्णाएहिं वा लद्धिसंपण्णो आणित्ता दिज्जा वा दवाविज्जा वा परिचिएसु वा संबुडीएव (खडीए) वा दवादिज्जा, उवदिसिज्ज वात्रि संविग्गअण्णसंभोइयाणं जहा एयाणि दाणकुलाणि सडकुलाणि वा, अतरंतो संभोइयाणवि देसिज्ज, न दोसो, अह पाणगस्स सण्णाभूमिं वा गएणं संखडी सुया दिट्टा वा होज्जा ताहे साहूणममुगत्थ संखडित्ति एवमुवइ सिज्जा, जहा समाही णाम दाणे उवएसे वा जहा सामत्थं, जइ तरति आणे तो देइ अह ण तरइ तो दवावेज्ज वा उवदिसिज्ज वा, जहा जहा साहूणं अप्पणी वा समाही तहा तहा पयत्तियां"ति, कृतं विस्तरेण ॥ किमिति यथासमाधिनेत्याहभाविअजिणवयणाणं ममत्तरहिआण नत्थि उ विसेसो । अप्पाणमि परम्मि अ तो वज्जे पीडमुभओऽवि५३९
For Private & Personal Use Only
दानोपदेशविधिः
॥ ८९ ॥
www.jainelibrary.org