________________
*
*
अप्रज्ञाप नीयेऽपि | सामायिक
*
*
श्रीपञ्चव. ___ यस्मात् द्वितीयं चारित्रमेषा-उपस्थापना, 'प्रथमस्य' सामायिकस्याभावे कथं तत्?, नैव, असति तस्मिंस्तस्यारोपणं उपस्थाप- द्वितीयस्य अज्ञानप्रकाशकं नवरं, गगनकीलकवदसम्भवादिति गाथार्थः॥ २५॥ अत्रोत्तरम्नावस्तु ३ सच्चमिणं निच्छयओऽपन्नवणिज्जो न तम्मि संतम्मि । ववहारओ असुद्धे जायइ कम्मोदयवसेणं ॥६२६॥ ॥१०१॥
___ सत्यमिदं 'निश्चयतो' निश्चयनयमाश्रित्य अप्रज्ञापनीयः तस्मिन् सुन्दरेऽपि वस्तुनि न 'तस्मिन्' सामायिके यथोदितरूपे सति, 'व्यवहारतस्तु' व्यवहारनयमतेन अशुद्धे सामायिके जायते 'अप्रज्ञापनीयकम्र्मोदयवशेन' अशुभकर्मविपाकेनेति गाथार्थः ॥ २६॥ एतदेव समर्थयतिसंजलणाणं उदओ अप्पडिसिद्धो उ तस्स भावेऽवि।सो अ अइआरहेऊ एएसु असुद्धगं तं तु ॥६२७॥
सवलनानां कषायाणामुदयः अप्रतिषिद्ध एव 'तस्य' सामायिकस्य भावेऽपि, स च सञ्जवलनोदयः अतिचारहेतुर्वर्त्तते, &ाएतेषु' अतिचारेषु सत्सु अशुद्धं 'तत्' सामायिकं भवतीति गाथार्थः॥ २७ ॥ उपपत्त्यन्तरमाहपडिवाईविअ एअं भणिअंसंतेऽवि दवलिंगम्मि। पुण भावीविअअसई कत्थइ जम्हा इमं सुत्तं ॥६२८॥
प्रतिपात्यपि चैतत् सामायिक भणितं भगवद्भिः, सत्यपि द्रव्यलिङ्गे बाह्ये, पुनर्भाव्यपि चासकृत् क्वचित्प्राणिनि, भणितं यस्मादिदं सूत्रं वक्ष्यमाणमिति गाथार्थः ॥ २८॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ होति नायवा ॥ ६२९ ॥
॥१०१॥
Jain Education in
a
For Private & Personal Use Only
T
ww.jainelibrary.org