SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 'त्रयाणां' सम्यक्श्रुतदेशविरतिसामायिकानां सहस्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, शतपृथक्त्वं च भवति | 'विरतेः' सर्वविरतिसामायिकस्य एकेन जन्मनैतद्, अत एवाह-एकभवे 'आकर्षा' ग्रहणमोक्षलक्षणा एतावन्तो भवन्ति PIज्ञातव्याः, परतस्त्वप्रतिपातोऽलाभो वेति गाथार्थः ॥ २९॥ एएसिमंतरे वाऽपण्णवणिज्जुत्ति नत्थि दोसो उ ।अच्चागो तस्स पुणो संभवओ निरइसइगुरुणा ॥६३०॥ | 'एतेषाम्' आकर्षाणामन्तरे वा सामायिकाभावेऽप्रज्ञापनीय इतिकृत्वा नास्त्येव दोषो यथोक्त इति, अत्यागः 'तस्य' सामायिकशून्यस्यापि, तस्य वा सामायिकस्य, पुनः सम्भवाद्धेतोः, केनेत्याह-निरतिशयगुरुणा, तद्गतरागभावेन योग्यत्वादिति गाथार्थः ॥ ३०॥ अइसंकिलेसवजणहेऊ उचिओ अणेण परिभोगो । जीअंकिलिट्टकालोत्ति एवसेसंपि जोइजा ॥६३१॥ है अति(सं)क्लेशवर्जनहेतोः कारणात् तस्यैव उचितः स्यात् अनेन सम्भोग उपध्यादिरूपः जीतं वर्तते-कल्प एषः, किमित्यत आह-क्लिष्टकाल इतिकृत्वा, एवं शेषमपि अत्र शास्त्रे भावमधिकृत्य दूषणाभासपरिहारं योजयेदिति गाथार्थः ॥३१॥ गमनिकान्तरमधिकृत्याह* अहवा वरथुसहावो विन्नेओ रायभिच्चमाईणं । जत्थंतरं महंतं लोगविरोहो अणि?फलं ॥ ६३२ ॥ अथवा वस्तुस्वभावो विज्ञेयः अत्र प्रक्रमे राज[प्र]भृत्यादीनां यत्रान्तरं महत् तद्विषय, किमिति ?, लोकविरोधात् कार Jain Education a l For Private & Personal use only | www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy