SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna स्वार्थं गृहस्थैः परिकर्म्मविप्रमुक्ता उत्तरगुणानाश्रित्य सा वसतिरल्पक्रियैव, अल्पशब्दोऽभाववाचक इति गाथार्थः ॥ १७ ॥ स्वार्थमिति विशेषतोऽप्याचष्टे - | एत्थय सट्टा णेआ जा णिअभोगं पडुच्च कारविआ । जिणबिंबपइटुत्थं अहवा तकम्मतुल्लति ॥ ७१८ ॥ अत्र स्वार्थ ज्ञेया वसतिः याऽऽत्मीयभोगं प्रतीत्य कारिता स्वामिना, जिनबिम्बप्रतिष्ठार्थमथवा कारिता, तत्कर्मतुल्या जिना वा (जिनाच ) कर्म्मतुल्येति गाथार्थः ॥ १८ ॥ अत्र स्वार्थशब्दघटनामाह - वयणाओ जा पवित्ती परिसुद्धा एस एव सत्थोत्ति । अण्णेसि भावपीडाहेऊओ अण्णहाणत्थो ॥७१९॥ 'वचनाद्' आगमात् या प्रवृत्तिः 'परिशुद्धा' निरतिचारा, एष एव च स्वार्थः, उभयलोकहितत्वाद्, 'अन्येषा' मित्यत्र भावसाधूनां 'भावपीडा हेतुत्वात्' चारित्रपीडानिमित्तत्वेन, 'अन्यथा' वचनबाह्यया प्रवृत्त्याऽनर्थः परमार्थत इति गाथार्थः ॥ १९ ॥ ख्यादिविवज्र्जितां प्रतिपादयन्नाह - थीवज्जिअं विआणह इत्थीणं जत्थ ठाणरूवाई | सदा य ण सुवंती ताविअ तेसिं न पिच्छंति ॥ ७२० ॥ ठाणं चिति जहिं मिहोक हाईहिं नवरमित्थीओ। ठाणे निअमा रूवं सिअ सद्दो जेण तो वज्जं ॥ ७२१॥ बंभवयस्स अगुत्ती लज्जाणासो अपीइवुड्डी अ । साहु तवो वणवासो निवारणं तित्थपरिहाणी ॥७२२|| For Private & Personal Use Only w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy