SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. कमिअं ठिअमुट्ठिअंच विपेक्खिअं च सविलासं । सिंगारे अबहुविहे दर्दु भुत्तेअरे दोसा ॥ ७२३ ॥| वसतेः स्त्रीउपस्थाप- जल्लमलपंकिआणवि लावन्नसिरी उ जह सिदेहाणं। सामन्नेऽवि सुरूवा सयगुणिआ आसि गिहवासे ॥ पशुपण्ड कादिभिः नावस्तु २१गीयाणि अपढिआणि अ हसिआणि य मंजुला य उल्लावा। भूसणसदे राहस्सिए अ सोऊणजे दोसा॥ | रहितता ॥१२४॥ गंभीरमहुरफुडविसयगाहगा सुस्सरो सरोजेसिं। सज्झायस्स मणहरो गीअस्स णु केरिसो होइ ? ॥७२६॥18 |एवं परोप्परं मोहणिजदुविजयकम्मदोसेणं । होइ दढं पडिबंधो तम्हा तं वजए ठाणं ॥ ७२७ ॥ पसुपंडगेसुवि इहं मोहाणलदीविआण जं होइ । पायमसुहा पवित्ती पुत्वभवऽभासओ तहय ॥७२८॥ तम्हा जहुत्तदोसेहिं वजिअं निम्ममो निरासंसो। वसहिं सेविज जई विवज्जए आणमाईणि॥७२९॥ दारं॥2 | स्त्रीवर्जितां विजानीत, स्त्रीणां यत्र स्थानरूपे, न दृश्यते इति वाक्यशेषः, शब्दाश्च न श्रूयंते यत्र, ता अपि च-स्त्रियस्तेषां-पुरुषाणां न पश्यन्ति स्थानरूपे न शृण्वन्ति च शब्दानिति गाथार्थः ॥ २०॥ एतदेव व्याचष्टे-स्थानं यत्र तिष्ठन्ति मिथःकथादिभिनवरं स्त्रियः, मिथःकथा-रह त्याः, आदिशब्दात शारीरस्थित्यादिपरिग्रहः, स्थाने नियमाद्रूपं, ॥११४॥ स्याच्छन्दः कदाचिन्न भवत्यपि विप्रकृष्टे, येनैतदेवं ततो वय॑ स्थानमिति गाथार्थः ॥ २१॥ अत्रैव दो माह-तत्र हि ब्रह्मवतस्यागुप्तिर्भवति, प्रतिषिद्धवसतिनिवासात, लज्जानाशश्च भवति, आसक्तदर्शनेन प्रीतिवृद्धिश्च भवति, जीवस्वा SHEROENERGAMASSCORMA SAMASALAMSALKARO Jain Education in Real For Private &Personal use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy