________________
श्रीपञ्च
.
॥ ९ ॥
Jain Education Int
'गुरुकर्म्मri' प्रचुरकर्म्मणां 'यस्मात् क्लिष्टचित्तानां' मलिनचित्तानां 'तस्य' जिनवचनस्य 'भावार्थो' विपरीतार्थो 'न परिणमति' न प्रतिभासते 'सम्यम्' अविपरीतः, दृष्टान्तमाह-'कुङ्कुमराग इव मलिने' वाससीति गम्यते, न चापरिणतोऽसावप्रमादप्रसाधकः । इति गाथार्थः ॥ ४२ ॥ किच
विद्वाण सूअरो जह उवसेण वि न तीरए धरिडं । संसारसूअरो इअ अविरत्तमणो अकज्जम्मि॥ ४३ ॥
'विष्ठाri' पुरीपलक्षणायां 'शूकरः' पशुविशेषः 'यथा उपदेशेनापि निवारणालक्षणेन, अपिशब्दात् प्रायः क्रिययापि 'न शक्यते धर्तु', किन्तु बलात्प्रवर्त्तते, एवं 'संसारशूकरः' प्राणी इति एवम् 'अविरक्तमनाः' संसार एवेति गम्यते 'अकार्य' इत्यनासेवनीये न शक्यते धर्तुम् । इति गाथार्थः ॥ ४३ ॥
ता धन्नाणं गीओ उवाहिसुद्धाण देइ पवज्जं । आयपरपरिच्चाओ विवज्जए मा हविज्जति ॥ ४४ ॥
यस्मादेवं ‘तस्माद्धन्येभ्यः' पुण्यभाग्भ्यो 'गीत' इति गीतार्थः, 'उपाधिशुद्धेभ्यः' आर्यदेशसमुत्पन्नादिविशेपणशुद्धेभ्यो ददाति प्रव्रज्यां' प्रयच्छति दीक्षाम्, 'आत्मपर परित्यागो विपर्यये माभूदिति'; तथाहि - अधन्येभ्योऽनुपाधिशुद्धेभ्यः प्रव्रज्यादाने आत्मपरपरित्यागो नियमत एव । इति गाथार्थः ॥ ४४ ॥ एतदेव भावयतिअविणीओ नय सिक्खड़ सिक्खं पडिसिद्धसेवणं कुणइ । सिक्खावणेण तस्स हु सइ अप्पा होइ परिचत्तो ॥ ४५ ॥
For Private & Personal Use Only
प्रव्रज्या
विधानं
१ द्वारम्.
॥ ९॥
www.jainelibrary.org