SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ एवंविहाण देया पवजा भवविरत्तचित्ताणं। अच्चंतदुक्करा जं थिरं च आलंबणमिमेसि ॥३९॥ "एवंविधेभ्यो'-बहुगुणसम्पन्नेभ्यो 'देया' दातव्या 'प्रव्रज्या' दीक्षा 'भवविरक्तचित्तेभ्यः'-संसारविरक्तचित्तेभ्यः, किमित्यत्राह-'अत्यन्तदुष्करा यत्' यस्मात् 'स्थिरं चालम्बनममीषां' भवविरक्तचित्तानाममी सदा वैराग्यभावेन कुर्वन्ति । इति गाथार्थः ॥ ३९ ॥ दुष्करत्वनिबन्धनमाह अइगुरुओ मोहतरू अणाइभवभावणाविअयमूलो । दुक्खं उम्मूलिजइ अञ्चंत अप्पमत्तेहिं ॥४॥ ___'अतिगुरु' अतिरौद्रः 'मोहतरुः' मोहस्तरुरिवाशुभपुष्पफलदानभावेन मोहतरुः 'अनादिभवभावनाविततमूल'-18 अनादिमत्यो याः संसारभावना विषयस्पृहाद्यास्ताभिव्याप्तमूलः, यतश्चैवमतो 'दुःखमुन्मूल्यते' अपनीयते 'अत्यन्तम प्रमत्तैः । इति गाथार्थः ॥ ४०॥ M संसारविरत्ताण य होइ तओ न उण तयभिनंदीणं। जिणवयणंपिन पायं तेसिं गुणसाहगं होइ ॥४१॥ | 'संसारविरक्तानां च भवति तक' इत्यसावप्रमादः, 'न पुनः तदभिनन्दिनां,' जिनवचनाद् भविष्यतीति चेत् । एतदाशङ्कयाह-'जिनवचनमपि' आस्तां! तावदन्यत् 'न प्रायस्तेषां' संसाराभिनन्दिनां 'गुणसाधकं भवति,' शुभनिवर्तकं भवति । इति गाथार्थः ॥४१॥ किमित्यत आह+ गुरुकम्माणं जम्हा किलिट्ठचित्ताण तस्स भावत्थो।नो परिणमेइ सम्मं कुंकुमरागोव्व मलिणम्मि ४२ Jain Education a l For Private & Personal Use Only Twww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy