________________
श्रीपञ्चवस्तुके.
CCCCCX
एवं पयईए च्चिअ अवगयसंसारनिग्गुणसहावा । तत्तो अतविरत्ता पयणुकसायाप्पहासाय ॥३५॥ प्रव्रज्या___ एवं प्रकृत्यैव' स्वभावेनैव 'अवगतसंसारनिर्गुणस्वभावाः' ५ । 'ततश्च' नैर्गुण्यावगमात्' संसारविरक्ताः ६ । 'प्रत-* विधानं नुकषायाः अल्पहास्याश्च' ७-८ । हास्यग्रहणं रत्याधुपलक्षणम् । इति गाथार्थः॥ ३५॥
१द्वारम्. सुकयण्णुआ विणीआ रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपण्णा ॥३६॥
'सुकृतज्ञा ९ विनीताः१० राजादीनामविरुद्धकारिणश्च' ११ । आदिशब्दाद् अमात्यादिपरिग्रहः (१२) 'कल्याणाङ्गाः |१३ श्राद्धाः १४ स्थिराः १५ । तथा समुपसम्पन्नाः' १६ इति गाथार्थः ॥३६॥ उत्सर्गत एवंभूता एव, अपवादतस्त्वाह| कालपरिहाणिदोसा एत्तो एकादिगुणविहीणावि । जे बहुगुणसंपन्ना ते जुग्गा हुंति नायवा ॥३७॥
_ 'कालपरिहाणिदोषात् अतो-'ऽनन्तरादिगुणगणान्वितेभ्यः, एकादिगुणविहीना अपि ये बहुगुणसम्पन्नास्ते योग्या भवन्ति ज्ञातव्याः, प्रव्रज्यायाः। इति गाथार्थः॥ ३७॥ | नउ मणुअमाइएहिं धम्मेहिं जुएत्ति एत्तिएणेव । पायं गुणसंपन्ना गुणपगरिससाहगा जेणं ॥३८॥ ___'नतु मनुजादिभिधम्मयुक्ता इत्येतावतैव' योग्या इति आदिशब्दादार्यदेशोत्पन्नग्रहः, किमेतदित्यम् ? इत्यत्राहका'प्रायो' बाहुल्येन 'गुणसम्पन्नाः' सन्तः 'गुणप्रकर्षसाधका येन', गुणप्रकर्षश्च प्रव्रजितेन साधनीयः। इति गाथाः ॥३८॥॥ निगमयन्नाह
Jain Education Inte
l
For Private & Personal Use Only
www.jainelibrary.org
C