SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ C AAS श्रीपञ्चव. एअगुणविप्पमुक्के जो देइ गणं पवित्तिणिपयं वा।जोऽवि पडिच्छइ नवरं सोपावइ आणमाईणि॥१३१८ ॥ आचार्याअनुयोगा- एतद्गुणविप्रमुक्त प्राणिनि यो ददाति 'गणं' साध्वादिगच्छं 'प्रवर्तनीपदं वा' महत्तरिकापदमित्यर्थः, योऽपि प्रती दिगुणाः स्तवपरि-18च्छति नवरं यशःकामितया स प्रामोत्याज्ञादीन् दोषानिति गाथार्थः ॥ १८ ॥ तथा च अयोग्ये ज्ञायां दोषाः बूढो गणहरसदो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेइ अपत्ते जाणंतो सो महापावो ॥ १३१९॥ ॥१९०॥ व्यूढो गणधरशब्दो गौतमप्रमुखैः पुरुषसिंहः महात्मभिः यस्तं स्थापयत्यपात्रे जानानः स महापापो-मूढ इति गाथार्थः॥१९॥ कालोचिअगुणरहिओ जो अठवावेइ तह निविटंपि।णो अणुपालइ सम्मं विसुद्धभावो ससत्तीए॥१३२०॥ PI कालोचितगुणरहितः सन् यश्च स्थापयति गणधरशब्द, तथा निविष्टमपि सन्तं नानुपालयति सम्यगेनमेव विशुद्ध-13 भावः सन् स्वशक्त्या, सोऽपि महापाप इति गाथार्थः ॥ २० ॥ एव पवत्तिणिसदो जो बूढो अजचंदणाईहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १३२१ ॥ PI एवं प्रवर्तिनीशब्दः आर्यामधिकृत्य यो व्यूढः आर्याचन्दनाद्याभिः प्रवर्तिनीभिः यस्तं स्थापयत्यपात्रे जानामः सन् स महापापः-तद्विराधक इति गाथार्थः ॥ २१ ॥ कालोचिअगुणरहिआ जाअठवावेइ तह णिविटुंपि। णो अणुपालइ सम्मं विसुद्धभावा ससत्तीए॥१३२२॥ RAKASAMRAGAUR Jan Education inte For Private & Personal Use Only Vipw.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy