SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ गाथाङ्क: श्रीपञ्चवस्तु REGISTRESSISSRUSSI गाथाङ्क: वृद्धवि. स्थापनादेः सुगत्यादि स्तवादेर्भावस्तवत्वं अष्टादश अपेक्ष्य सलब्धिकता गणानुज्ञाविधिः गणग षयानु क्रमः सहस्रशीलांगानि अपवादेऽप्यबाधः आज्ञापारत णिनोः शिक्षा गुरुकुलवासफलं व्यं एकाग्रमनस्कता मोह विषघातनाद्याः साधु ५ संलेखनावस्तु गुणाः अष्टभिर्भवैर्मोक्षः द्रव्यभावयोरनुविद्धता १३६५-१४८२ अव्युच्छित्तिमनस्कता गण्यादीनामभ्युद्यतविहारयतेव्यस्तवानुमोदनादि बल्यादिवत् औपचारि योग्यता इत्वरो गणनिक्षेपः उपकरणं इन्द्रियादि-18 कविनयता करणमाश्रित्य निषेधः वैदिकीहिंसा परिकर्म तपःसत्त्वसूत्रकत्वबलभावनाः परिकर्मसमानतानिरासः यतनातो निवृत्तिः शिल्पादेरिव विधि, जिनकल्पांगीकारविधिः तस्य सामाचार्यः। निर्दोषता उपकाराभावेऽपि साफल्यं पूजायाः श्रुतसंहननोपसर्गातङ्कवेदनाकतिजनस्थण्डिलवसअपौरुषेयवेदखण्डनं दावत्सदोषता हिंसायाः तिकियच्चिरोच्चारप्रश्रवणावकाशतृणफलकसंद्रव्यस्तवासमर्थस्य न भावस्तवः, दानशीलतपो. रक्षणसंस्थापनप्राभृतिकाग्निदीपापहानकतिवासभावनानां क्रमः मिक्षाचर्यापानकलेपालेपाचामाम्लप्रतिमामास१३१५-१३६४ गणस्वामिलक्षणानि प्रवर्तिन्याः स्वरूपं गीतार्थ कल्लाः द्वाराणि जिनकल्पे तानियमः जाताजातभेदौ प्रवर्तिन्याः शिष्या | १४८३-१५२२ क्षेत्रकालचारित्रतीर्थपर्यायागमवेदकल्पलिंगलेश्या Jain Education 2 onal For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy