SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ माथाकः SAROSAROMAMROSAROKNORMALA गाथाङ्कः ध्यानगणनाभिग्रहप्रवाजनमुण्डनमनसापन्नकारण दाः, ततो दुर्गतिरनन्तः संसारश्च, एतन्निरोधे निष्प्रतिकर्मभक्तपथाश्च द्वाराणि, जंघाबलहानाव सञ्चरणं, तद्वतां चरणरहितसहितता च -विहारः १६७१-१७०० विकटना प्रत्याख्यानं मैत्र्यादि देहपीडा समा१५२३-१५५३ पारिहारिकयथालन्दिकयोः कल्पेऽतिदेशो नाना धिः शुभध्यानलेश्ये संविग्नपाक्षिकता क्लिष्टचित्तत्वं च त्यागः ज्ञानादीनां दुर्लभता भावशल्यत्यागः आ१५५४-१५७१ जिनस्थविरकल्पयोर्यथायथं प्राधान्यं राधकलक्षणं आराधकभेदाः सम्यक्त्वादितो ले१५७२-१६२७ संलेखनाभावनाया आवश्यकता नात्महत्या भा श्याशुद्धावाराधकता आराधनाफलं वसंलेखनाभावना अतीचारवर्जनं संलेखनाफलं | १७०१-१७१७ पञ्चवस्तुपु त्रैकालिकमाराधनाविराधनाफलं आविधिः संलेखनांगीकारः पादपोगमनं इंगिनीम गममूलत्वं धर्मस्य श्रुतबाह्यस्यानादरः शक्त्यनुरूपो रणं भक्तपरिज्ञा यन्न उद्धारहेतुः १६१८-१६७० कान्दर्पिक्याद्या अशुभभावनाः (२५) सप्रभे ।। इति श्रीपञ्चवस्तुग्रन्थरत्नस्य बृहद्विषयानुक्रमः ॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy