________________
श्रीपञ्चव. प्रतिदिन क्रिया २
॥५६॥
यत्र पुरःकर्मादिदोपा न विद्यन्ते तत्र सामान्येनालोचयेत् ‘अग्गिलिया पच्छिलिया साहुपयोगा' शेषं पूर्ववदिति गाथार्थः ३६ शिरआदि | आलोएत्ता सत्वं सीसं सपडिग्गहं पमजित्ता । उड्डमहे तिरिमि अ पडिलेहे सवओ सवं ॥ ३३७ ॥ प्रमार्जनम् __ इत्थमुत्सर्गतः आलोच्य सर्वसमुदानं तदुत्तरकालं शिरः सप्रतिग्रह प्रमृज्य मुखवस्त्रिकया “सीसं किंनिमित्तं पमज्जिजइ?, किंचि लग्गं भविजा ताहे दाएंतस्स हेट्ठाहुत्तस्स पडिग्गहे पडिज्जा, पडिग्गहो कि पमजिज्जइ ?, तत्थ उवरिं पाणाणि वा। भविजा, पच्छा परिग्गहेण णीणिएणं ते पाणजातिया पिलिज्जन्ति” ऊर्ध्वमधस्तियंगपि च 'प्रत्युपेक्षेत' निरीक्षेत 'सर्वतः सर्व' सर्वासु दिक्षु निरवशेषं, 'उडे किंनिमित्तं ?, घरकोइलओ वा सउणी वा सण्णं वोसिरिजा, उंदरो वा सप्पो वा उवरि लंबिज्जा, एयनिमित्तं, तिरिअं तु मा सुणओ वा मजारो वा चेडरूवं वा धावंतं आवडिजा, हिट्टयं मा खीलओ वा| विसमदारुयं वा होज'त्ति गाथार्थः ॥ ३७ ॥ एतदेव स्पष्टयति
___ उह घरकोइलाई (दार) तिरिअं मजारसाणडिंभाई (दारं)।
खीलगदारुगपडणाइरक्खणट्टा अहो पेहे ॥ ३३८ ॥ दारं ॥ ऊर्ध्व गृहकोकिलादि, तत्पुरीपादिपातरक्षणार्थ, पाठान्तरं वा उड्डे पुष्फफलादी, एतदपि मण्डपकादिस्थितानां भवत्येव, ततश्च तत्पातसङ्घटनादिरक्षार्थ, तिर्यङ् मार्जारश्वडिम्भादि, तदापातपरिहरणाय, तथा कीलकदारुकपतनरक्षार्थ, अतः
॥५६॥ प्रेक्षेत, क्रिया सर्वत्रानुवर्तत इति गाथार्थः ॥ ३८ ॥
Jain Education
ऊर
For Private & Personal Use Only
| www.jainelibrary.org