SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आहारदर्शनविधिः ओणमओ पवडिजा सिरओ पाणा अओ पमजिजा। एमेव उग्गहमिवि मा संकुडणे तसविणासो॥३३९॥ __ अवनमतः प्रपतेयुः शिरसः प्राणिन इति, अप्राणिनामप्युपलक्षणमेतत् , अतः प्रमार्जयेद्, एवमेव 'अवग्रहेऽपि' प्रतिग्रहेऽपि, ‘मा संकोचे' उद्घाव्यमानपात्रवन्धसङ्कोचे 'त्रसविनाश' इति तल्लग्नत्रसघात इत्यतः प्रमार्जयेदिति गाथार्थः ॥३९॥ गुरोराहारदर्शनविधिमाहकाउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिजा गुरुसगासे ॥ ३४०॥ | कृत्वा प्रतिग्रहं करतले, अप्रावृत्तोपघातसंरक्षणार्थ, पृष्ठतोऽवलोकनं कृत्वा, अर्द्धं चावनम्य, ततः किमित्याह-भक्तं वा पानं वा प्रतिदर्शयेद् 'गुरुसकाशे' आचार्यसमीपे इति गाथार्थः॥४०॥ ताहे दुरालोइअ भत्तपाणे एसणमणेसणाए उ । अटुस्सासे अहवा अगुग्गहाई उ झाए जा ॥ ३४१ ॥ | 'ततः' तदनन्तरं दुरालोचितभक्तपानयोर्निमित्तमिति गम्यते, एषणानेषणयोर्वा अनाभोगनिमित्तमिति गम्यते, अष्टावुच्छासान्-पञ्चनमस्कारमित्यर्थः, ध्यायतेति योगः, अथवाऽनुग्रहाद्येव 'जइ मे अणुग्गहं कुज्जा साहू' इत्यादि ध्यायेद्, इयं गोचरचर्येति गाथार्थः॥४१॥ विणएण पट्टवित्ता सज्झायं कुणइ तो मुहुत्तागं । एवं तु खोभदोसा परिस्प्तमाई अ होति जढा ॥ ३४२ ॥ आलोअणत्ति दारं गयं ॥ Jan Educativ a tional For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy