________________
Samanara
श्रीपञ्चव. उक्तध्यानानन्तरं 'विनयेन' वन्दनादिना प्रस्थाप्य स्वाध्यायं करोति, ततो मुहूर्त स्वाध्यायमेव, करोतीति वर्तमान
स्वाध्यायः प्रतिदिन
मण्डली निर्देशस्तुलादण्डमध्यग्रहणन्यायतः त्रिकालगोचरसूत्रसङ्ग्रहार्थः, स्वाध्यायकरणे गुणमाह-एवं तु स्वाध्यायकरणेन 'क्षोभक्रिया २
निमन्त्रणं दोषाः' वातादिधातुक्षोभापराधाः 'परिश्रमादयः' स्वाङ्गिका भवन्ति 'जढा' परित्यक्ता इति गाथार्थः॥४२॥ ॥५७॥ RI दुविहो अहोइ साहू मंडलिउवजीवओ अइअरोअ। मंडलिउवजीवंतो अच्छइ जा पिंडिआ सवे ॥३४॥
द्विविधश्चासावपि साधुः, कतमेन द्वैविध्येनेत्याह-मण्डल्युपजीवकश्चेतरश्च-अनुपजीवकश्च, उपजीवको-मण्डलीभोक्ता II अनुपजीवकः-कारणतः केवलभोक्ता, तत्र 'मण्डलिमुपजीवन्' मण्डल्युपजीवकः तावत्तिष्ठति गृहीतसमुदान एव याव-18
त्पिण्डिताः सर्वे-तन्मण्डलिभोक्तार इति गाथार्थः॥ ४३ ॥ इअरो संदिसहत्ति अ पाहुणखमणे गिलाण सेहे ।अहरायणिअंसवे चिअत्तेण(त)निमंतए एवं ॥३४४॥
इतरो' मण्डल्यनुपजीवकः सन्दिशतेति च गुरुं आपृच्छय तद्वचनात् प्राघूर्णकक्षपकग्लानशिष्यकांश्च 'यथारत्नालाधिक' यथाज्येष्ठार्यतया सर्वान् 'चियत्तेणं'ति भावतो मनःप्रीत्या निमन्त्रयेत् , एवमाग्रहत्यागः समानधार्मिकवात्सल्यं
च कृतं भवतीति गाथार्थः ॥ ४४ ॥ दिन्ने गुरूहि तेहिं सेसं भुंजेज गुरुअणुण्णाओ । गुरुणा संदिट्टो वा दाउं सेसं तओ भुंजे ॥ ३४५॥ ___ तत्र यदि प्राघूर्णकादयोऽर्थिनस्तत आगत्य गुरोनिवेदयति, ततश्च गुरुः प्राघूर्णकादिभ्यो ददाति, इत्थं दत्ते गुरुभिः
Jain Education Int
l
For Private & Personal use only
www.jainelibrary.org