________________
धर्मो मङ्गलादिआ
त्मानु
शास्तिः
SARऊकम
कयत्थोत्ति?, भगवया भणियं-जिण्णसेवित्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं-कयं चेव भावेण, अविय-ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवड्डमाणसंवेगयाए सिद्धिं पाविऊण केवलंपि पावितो, अवियपावितेण सड्ढाइएण निरुवयं सोक्खं पायं, अओ महंतपुण्णसंभारजणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणवसिद्विस्स ण तारिसो परिणामो, अतोण तहा कयत्थो, वसुहारानिवडगंचएगजम्मियं थेवं पओयणतिगाथाद्वयार्थः॥४९॥५०॥ इअरे उ निअटाणे गंतूणं धम्ममंगलाईअं । कट्ठति ताव सुत्तं जा अन्ने संणिअहंति ॥ ३५१ ॥
'इतरे तु' मण्डल्युपजीवकाः निजस्थाने उपवेशनमाश्रित्य गत्वा, किमित्याह-धर्ममङ्गलादि कर्षन्ति' पठन्ति तावत्सूत्र यावदन्ये-साधवः सन्निवर्तन्त इति गाथार्थः ॥५१॥ धर्ममङ्गलादीत्युक्तं तदाहधम्मं कहण्ण कुजं संजमगाहं च निअमओ सवे । एदहमित्तं वऽपणं सिद्धं जं जंमि तित्थम्मि ॥३५॥
'धर्म मिति धर्ममङ्गलकं 'कहण्ण कुजमिति तदनन्तराध्ययनं संजमगाहं चेति तृतीयाध्ययनगाथां च 'संजमे सुविअपाण'मित्यादिलक्षणां नियमतः सर्वे पठन्ति, एतावन्मानं वा अन्यत् सूत्रं सिद्धं यद् यस्मिंस्ती-ऋषभादिसम्बन्धिनि तन्नियमतः सर्वे पठन्तीति गाथार्थः॥५२॥ दिति तओ अणुसद्धिं संविग्गा अप्पणा उ जीवस्स । रागद्दोसाभावं सम्मावायं तु मन्नंता ॥ ३५३॥
SSSSSSSSSS
Jan Educatio
n
al
.
For Private & Personal Use Only
www.ininelibrary.org