SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ धर्मो मङ्गलादिआ त्मानु शास्तिः SARऊकम कयत्थोत्ति?, भगवया भणियं-जिण्णसेवित्ति, लोगेण भणियं-ण भगवओ तेण पारणगं कयं, न य तस्स गेहे वसुहारा निवडिया, ता कहमेयमेवं ?, भगवया भणियं-कयं चेव भावेण, अविय-ईदिसो तस्स कुसलपरिणामो आसि जेण जइ थेववेलाए तित्थगरपारणगवुत्तंतं न सुणतो अओ पवड्डमाणसंवेगयाए सिद्धिं पाविऊण केवलंपि पावितो, अवियपावितेण सड्ढाइएण निरुवयं सोक्खं पायं, अओ महंतपुण्णसंभारजणेण सो कयत्थोत्ति, पारणगकारगस्स तु अहिणवसिद्विस्स ण तारिसो परिणामो, अतोण तहा कयत्थो, वसुहारानिवडगंचएगजम्मियं थेवं पओयणतिगाथाद्वयार्थः॥४९॥५०॥ इअरे उ निअटाणे गंतूणं धम्ममंगलाईअं । कट्ठति ताव सुत्तं जा अन्ने संणिअहंति ॥ ३५१ ॥ 'इतरे तु' मण्डल्युपजीवकाः निजस्थाने उपवेशनमाश्रित्य गत्वा, किमित्याह-धर्ममङ्गलादि कर्षन्ति' पठन्ति तावत्सूत्र यावदन्ये-साधवः सन्निवर्तन्त इति गाथार्थः ॥५१॥ धर्ममङ्गलादीत्युक्तं तदाहधम्मं कहण्ण कुजं संजमगाहं च निअमओ सवे । एदहमित्तं वऽपणं सिद्धं जं जंमि तित्थम्मि ॥३५॥ 'धर्म मिति धर्ममङ्गलकं 'कहण्ण कुजमिति तदनन्तराध्ययनं संजमगाहं चेति तृतीयाध्ययनगाथां च 'संजमे सुविअपाण'मित्यादिलक्षणां नियमतः सर्वे पठन्ति, एतावन्मानं वा अन्यत् सूत्रं सिद्धं यद् यस्मिंस्ती-ऋषभादिसम्बन्धिनि तन्नियमतः सर्वे पठन्तीति गाथार्थः॥५२॥ दिति तओ अणुसद्धिं संविग्गा अप्पणा उ जीवस्स । रागद्दोसाभावं सम्मावायं तु मन्नंता ॥ ३५३॥ SSSSSSSSSS Jan Educatio n al . For Private & Personal Use Only www.ininelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy