________________
20
श्रीपञ्चव.I'पापा' अतिरौद्रः, यतस्ततः-प्रमादादनेके चतुर्दशपूर्वधरा अपि, तिष्ठन्त्वन्ये, अनन्तकाये परिवसन्ति, वनरपताविति क्लिष्टता५ वस्तुनि गाथार्थः॥ ८५॥ किश्च-दुःखं लभ्यते-कृच्छ्रेण प्राप्यते 'ज्ञान' यथास्थितपदार्थावसायि, तथा ज्ञानं 'लब्ध्वा' प्राप्य परिहारः अभ्युद्यत-४ 'भावना' एवमेवैतदित्येवंरूपा दुःखं भवति, भावितमतिरपि जीवः कथञ्चित् कर्मपरिणतिवशात् 'विषयेभ्यः' शब्दामरणे
दिभ्यो 'विरज्यते' अप्रवृत्तिरूपेण दुःखं, तत्प्रवृत्तेः सात्मीभूतत्वादिति गाथार्थः॥८६॥ एवं गुरुकर्मपरिणतेः क्लिष्ट॥२३७॥
चित्तादिभावोऽविरुद्धः, द्रव्यश्रमणमाह-अन्ये तु प्रथममेव-आदित एवारभ्य चारित्रमोहनीयक्षयोपशमहीनाः, चारित्रमन्तरेणैव प्रव्रजिताः, द्रव्यत एवम्भूताः सन्तो न लभन्ते पश्चादपि तत्रैव तिष्ठन्तश्चारित्रपरिणाम-प्रव्रज्यास्वतत्त्वरू-14 पमिति गाथार्थः ॥ ८७ ॥ एतदेवाह-मिथ्यादृष्टयोऽपि, अपिशब्दादभव्या अपि, केचनेह-लोके शासने वा भवन्ति | द्रव्यलिङ्गधारिणो-विडम्बकमायाः, 'तत्' तस्मात्तेषामेवम्भूतानां कथं न भवन्ति ?, भवन्त्येव, क्लिष्टचित्तादयो दोषाः प्रागुपन्यस्ता इति गाथार्थः ॥ ८८ ॥ तत्रैव प्रक्रमे विधिशेषमाहएत्थ य आहारो खलु उवलक्षणमेव होइ णायवो।वोसिरइ तओ सवं उवउत्तो भावसल्लंपि॥१६८९॥ __ अत्र च अनशनाधिकारे आहारः खलु परित्यागमधिकृत्योपलक्षणमेव भवति ज्ञातव्यः शेषस्यापि वस्तुनः, तथा चाह|'व्युत्सृजति' परित्यजति 'असौ' अनशनी सर्व उपयुक्तः सन् भावशल्यमपि सूक्ष्ममिथ्यात्वादीति गाथार्थः ॥ ८९॥४॥२३७॥ किंबहुना ?अण्णंपिव अप्पाणं संवेगाइसयओ चरमकाले।मपणइ विसुद्धभावो जो सोआराहओभणिओ॥१६९०॥
-*-*-*-*-*
*5*5--
For Private & Personal Use Only
G
w w.jainelibrary.org
Jan Education in
INI