________________
ROC
C
यादिभोगे कायेन प्रमादात् धर्म एव 'तल्लिप्सः' तद्गतचित्तः दृढरक्तस्त्रीवत् पुरुषे, सा यथा कुलजा प्रोषितभर्तृका क्वचिजातरागा कादाचित्कस्वल्पकालतत्प्राप्त्या दानादिक्रियाप्रवृत्तापि तद्गतचित्ता पापेन युज्यते स्वल्पं च दानादिक्रियाफलमाप्नोति, एवं संविग्नपाक्षिकोऽपि कायमात्रेणासमञ्जसप्रवृत्तो भावे धर्मरको धार्मिक एव मन्तव्य इति गाथार्थः ॥ ८१॥ तत एव भावाद् धर्मविषयात् निमित्तभूते चरमकाले सति उत्कर्षविशेषेण शुभभावस्य कश्चिद्विरतिमपि प्रामोति धन्य इति गाथार्थः ॥ ८२ ॥ युक्तियुक्तमेतत् , यः पुनः क्लिष्टचित्तः सर्वनिरपेक्षः सर्वत्रानर्थदण्डप्रतिबद्धः, तथा लिङ्गोपघातकारी तेन तेन प्रकारेण, न लभतेऽसौ विरतिरत्नं चरमकालेऽपीति गाथार्थः॥ ८३ ॥ चोएड कहं समणो किलिटचित्ताइदोसवं होड। गुरुकम्मपरिणईओ पायं तह दवसमणो अ॥१६८४॥ गुरुकम्मओ पमाओसो खलु पावो जओ तओऽणेगे।चोद्दसपुवधरावि हु अणंतकाए परिवसंति ॥१६८५॥ दुक्खं लब्भइ नाणं नाणं लद्रूण भावणा दुक्खं।भाविअमईवि जीवो विसएसु विरजई दुक्खं ॥ १६८६॥18) अन्ने उ पढमगं चिअचरित्तमोहक्खओवसमहीणा। पवइआ ण लहंती पच्छावि चरित्तपरिणाम॥१६८७॥ मिच्छट्ठिीआवि हु केई इह होतिदवलिंगधरा। ता तेसिं कह ण हुंती किलिट्ठचित्ताइआदोसा ॥१६८८॥ | चोदयति चोदकः कथं श्रमणः संक्लिष्टचित्तादिदोषवान् भवति ?, उत्तरमत्र-गुरुकर्मपरिणतेर्भवति प्रायः, तथा| बाहुल्येन द्रव्यश्रमणश्चेति गाथार्थः ॥ ८४ ॥ एतदेव समर्थयते-गुरुकर्मणः सकाशात्प्रमादो भवति, स खलु|8
ASCORESCAMGARMACIS
Jain Education Inte
l
For Private & Personal Use Only
DI www.jainelibrary.org