SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ देहसमाधिःसंविग्नपाक्षिकता श्रीपञ्चव. गतः गीतार्थेन श्रुताज्ञया साधुनेति गाथार्थः॥७७॥ 'सोऽपि च प्रत्याख्यानी अप्रतिवद्धः सर्वत्र 'दुर्लभलाभस्य' दुर्लभ- ५ वस्तुनि प्राप्तेः 'विरतिभावस्य' चारित्रस्य अप्रतिपतनार्थमेव चाज्ञापरतन्त्रः सन् तां तां चेष्टां कारयति-कवचादिरूपामिति अभ्युद्यत- गाथार्थः॥ ७८ ॥ तथापि तदा अदीनः सन् भावेन जिनवरवचने जातबहुमानः-वचनैकनिष्ठः सन् संसाराद्विरक्तः- मरणे IN संविग्नो जिनैराराधको भणितः परमार्थत इति गाथार्थः ॥ ७९ ॥ अत्रोपपत्तिमाह जं सो सयावि पायं मणेण संविग्गपक्खिओ चेव । ॥२३६॥ इअरो उ विरइरयणं न लहइ चरमेऽवि कालम्मि ॥ १६८० ॥ संविग्गपक्खिओ पुण अण्णत्थ पयट्टिओऽवि काएणं । धम्मे चिअ तल्लिच्छो दढरतित्थित्व पुरिसम्मि ॥ १६८१ ॥ तत्तो चिअभावाओ णिमित्तभूमि चरमकालम्मि । उकरिसविसेसेणं कोई विरइंपि पावेइ ॥ १६८२ ॥ जो पुर्ण किलिटुचित्तो णिरविक्खोऽणत्थदंडपडिबद्धो। लिंगोवघायकारी ण लहइ सो चरमकालेऽवि ॥ १६८३ ॥ यदसावेवंविधः सदापि प्रायः 'मनसा' भावेन संविग्नपाक्षिक एव, 'इतरस्तु' असं विग्नपाक्षिकः 'विरतिरत्न' चारित्रं 'न लभते' न प्राप्नोति चरमकालेऽपीति गाथार्थः ॥ ८॥ संविग्नपाक्षिकः पुनः शीतलविहारी अन्यत्र प्रवृत्तः-अप्का ॥२३६॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy