________________
।
COCOCCALCCASE-
सुहझाणाओ धम्मो तं देहसमाहिसंभवं पायं । ता धम्मापीडाए देहसमाहिम्मि जइअवं ॥ १६७४॥E इहरा छेवटुम्मी संघयणे थिरधिईएँ रहिअस्स । देहस्सऽसमाहीए कत्तो सुहझाणभावोत्ति ? ॥१६७५॥ है। तयभावम्मि अअसुहा जायइ लेसावि तस्स णियमेणं । तत्तो अपरभवम्मि अतल्लेसेसुंतु उववाओ१६७६ | तम्हा उ सुहं झाणं पञ्चक्खाणिस्स सबजत्तेणं । संपाडेअवं खलु गीअत्थेणं सुआणाए ॥ १६७७॥ सो च्चिअ अप्पडिबद्धो दुल्लहलंभस्स विरइभावस्स।अप्परिवडणत्थं चिअतं तंचिट्ठ करावेइ ॥१६७८॥18
तहवि तया अद्दीणो जिणवरवयणमि जायबहुमाणो।
संसाराओं विरत्तो जिणेहिं आराहओ भणिओ ॥ १६७९ ॥ शुभध्यानाद्-धर्मादेः धर्मो भवति, 'तत्' शुभध्यानं देहसमाधिसम्भवं 'प्रायो' बाहुल्येनास्मद्विधानां, यत एवं 'तत् तस्माद्धापीडया हेतुभूतया 'देहसमाधौं' शरीरसमाधाने 'यतितव्यं प्रयत्नः कार्य इति गाथार्थः ॥७४॥ इतरथा छेदवर्तिनि संहनने, सर्वजघन्य इत्यर्थः, स्थिरधृत्या रहितस्य-दुर्वलमनसः देहस्यासमाधौ सञ्जाते सति कुतः शुभध्यान
भावो ?, नैवेति गाथार्थः ॥ ७५॥ तदभावे च' शुभध्यानाभावे च अशुभा जायते लेश्यापि-तथाविधात्मपरिणामरूपा, है तस्य नियमेन, देहासमाधिमतः, 'ततश्च' अशुभलेश्यातः 'परभवे' जन्मान्तरेऽपि तल्लेश्येष्वेवोपपातो, महाननर्थ इति
गाथार्थः ॥ ७६॥ यस्मादेवं तस्मात् शुभमेव ध्यानं प्रत्याख्यानिनः सर्वयत्नेन कवचज्ञातात् सम्पादयितव्यं खलु नियो
Jain Education Intern
For Private & Personal Use Only
A
w
.jainelibrary.org