SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. विधेराव श्यकता ॥ २८॥ सञ्चंखु जिणाएसो विरईपरिणामसो(मो) उ पवज्जा । एसो उ तस्सुवाओ पायं ता कीरइ इमं तु ॥१६८॥ सत्यमेव जिनादेशो-जिनवचनमित्थंभूतमेव, यदुत विरतिपरिणाम एव प्रव्रज्या, नानान्यथाभावः, तथाऽप्यधिकृतविधानमवन्ध्यमेवेति, एतदेवाह-एष पुनः-चैत्यवन्दनादिविधिना सामायिकारोपणव्यतिकरः तस्य-विरतिपरिणामस्योपायोहेतुः प्रायो-बाहुल्येन यद्-यस्मात् तत्-तस्मात् क्रियत एवेदं-चैत्यवन्दनादि प्रव्रज्याविधानमिति गाथार्थः ॥१८॥ उपायतामाह| जिणपण्णत्तं लिंग एसो उ विही इमस्स गहणंमि। पत्तो मएत्ति सम्मं चिंतेतस्सा तओ होइ॥१६९॥ । जिनप्रज्ञप्तं लिङ्ग-तीर्थकरप्रणीतमेतत् साधुचिह्न रजोहरणमिति, एष च-चैत्यवन्दनादिलक्षणो विधिरस्य-लिङ्गस्य ग्रहणेअङ्गीकरणे प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतः सतः शुभभावत्वादसौ-विरतिपरिणामो भवतीति गाथार्थः॥ ६९॥ कथं गम्यत इति चेत् ?, उच्यते लक्खिजइ कज्जेणं जम्हा तं पाविऊण सप्पुरिसा। नो सेवंति अकजं दीसइ थेपि पाएणं ॥१७०॥ लक्ष्यते-गम्यते कार्येणासौ विरतिपरिणामः, कथमित्याह-यस्मात् तं-चैत्यवन्दनपुरस्सरं सामायिकारोपणविधि सम्प्राप्य सत्पुरुषा:-महासत्त्वाःप्रवजिता वयमिति न सेवन्ते अकार्य-परलोकविरुद्धं किञ्चित् , दृश्यते एतत्-प्रत्यक्षेणै Jain Education Intern For Private & Personal Use Only vainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy