SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ वोपलभ्यते एतत् स्तोकमप्यकार्य प्रायशो-बाहुल्येन न सेवन्ते, अतो विरतिपरिणामसामर्थ्यमेतदिति गाधार्थः ॥ ७० ॥ साम्प्रतं यदुक्तं 'श्रूयते चैतव्यतिकरविरहेणापि स इह भरतादीना'मित्येतत्परिजिहीर्घराहआहच्चभावकहणं न य पायं जुज्जए इहं काउं।ववहारनिच्छया जं दोन्निऽवि सुत्ते समा भणिया॥१७१॥ कादाचित्कभावकथनं-भरतादिलक्षणं न च प्रायो युज्यते इह-विचारे कर्तुं, किमित्यत आह-व्यवहारनिश्चयौ यतो है नयौ द्वावपि सूत्रे समौ भणितौ-प्रतिपादितौ, भगवद्भिरिति गाथार्थः ॥७१॥ एतदेवाहजइ जिणमयं पवजह तामा ववहारणिच्छए मुअह। ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१७२॥ यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयौ मुञ्चत-मा हासिष्ठाः, किमित्यत्र आह-व्यवहारनयोच्छेदे तीर्थो.. च्छे दो यतोऽवश्यम् , अतो व्यवहारतोऽपि प्रव्रजितः प्रव्रजित एव गाथार्थः ॥ ७२ ॥ एतदेव समर्थयतिववहारपवत्तीइवि सुहपरिणामोतओअकम्मस्स।नियमेणमुवसमाई णिच्छयणयसम्मयं तत्तो ॥१७॥ ___ व्यवहारप्रवृत्याऽपि-चैत्यवन्दनादिविधिना प्रव्रजितोऽहमित्यादिलक्षण या शुभपरिणामो भवति, 'ततश्च' शुभपरिणामात कमणः-ज्ञानावरणीयादेः नियमेनोपशमादयो भवन्ति, आदिशब्दात् क्षयक्षयोपशमादिपरिग्रहः, निश्चयनयसम्मत 'तत इति ततः-उपशमादेविरतिपरिणामो भवतीति गाथार्थः॥७३॥ यच्चोतं 'सति तस्मिन्निदं विफल'मित्यादि, तन्निराकर-14 णार्थमाह Jan Education www.jainelibrary.org a For Private & Personal use only l
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy