SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ वस्तुके. श्रीपञ्च होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थाणुट्ठाणं। सेसाणुट्ठाणंपिव आणाआराहणाए उ ॥१७॥ विधेराव ___ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति-नैव इदं-चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु | श्यकता ॥२९॥ सफलमेव, शेषानुष्ठानमिव-उपधिप्रत्युपेक्षणादिवत्, कुत इत्याह-आज्ञाऽऽराधनात एव-तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याहअसइ मुसावाओऽवि अईसिपि न जायए तहा गुरुणो। विहिकारगस्स आणाआराहणभावओचेव॥१७५॥ असति विरतिपरिणामे मृषावादोऽपि च ईषदपि-मनागपिन जायते गुरोः-उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह-'विधिकारकस्य' सूत्राज्ञासम्पादकस्येति, कुत इत्याह-'आज्ञाराधनभावत एव' भगवदाज्ञासम्पादनादेवेति गाथार्थः ॥ ७५ ॥ विधिप्रव्राजने गुणानाह___ होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स। परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६ भवन्ति गुणा नियमेन कर्मक्षयादयो विधिनाजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्णपर्षदा-2 दिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि- ॥२९॥ हत्कर्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥७६॥ । तम्हा उजुत्तमेअंपवजाए विहाणकरणंतु। गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥१७७॥ RSS55295 Jain Education in For Private & Personal use only W ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy