________________
वस्तुके.
श्रीपञ्च
होतेऽवि तम्मि विहलं न खलु इमं होइ एत्थाणुट्ठाणं। सेसाणुट्ठाणंपिव आणाआराहणाए उ ॥१७॥ विधेराव
___ भवत्यपि तस्मिन्-विरतिपरिणामे विफलं न खल्विति-नैव इदं-चैत्यवन्दनादि भवति 'अत्र' प्रक्रमेऽनुष्ठानं, किन्तु | श्यकता ॥२९॥
सफलमेव, शेषानुष्ठानमिव-उपधिप्रत्युपेक्षणादिवत्, कुत इत्याह-आज्ञाऽऽराधनात एव-तीर्थकरोपदेशानुपालनादेव, भगवदुपदेशश्चायमिति गाथार्थः ॥ ७४ ॥ द्वितीयं पक्षमधिकृत्याहअसइ मुसावाओऽवि अईसिपि न जायए तहा गुरुणो। विहिकारगस्स आणाआराहणभावओचेव॥१७५॥
असति विरतिपरिणामे मृषावादोऽपि च ईषदपि-मनागपिन जायते गुरोः-उक्तलक्षणस्य, किंविशिष्टस्येत्यत्राह-'विधिकारकस्य' सूत्राज्ञासम्पादकस्येति, कुत इत्याह-'आज्ञाराधनभावत एव' भगवदाज्ञासम्पादनादेवेति गाथार्थः ॥ ७५ ॥ विधिप्रव्राजने गुणानाह___ होति गुणा निअमेणं आसंसाईहिं विप्पमुक्कस्स। परिणामविसुद्धीओ अजुत्तकारिंमिवि तयंमि १७६
भवन्ति गुणा नियमेन कर्मक्षयादयो विधिनाजने सति आशंसादिभिर्विप्रमुक्तस्य गुरोः, आदिशब्दात् सम्पूर्णपर्षदा-2 दिपरिग्रहः, कुतो भवन्ति ?, परिणामविशुद्धेः-सांसारिकदुःखेभ्यो मुच्यतामयमित्यध्यवसायाद्, अयुक्तकारिण्यपि कुतश्चि- ॥२९॥ हत्कर्मोदयात् तस्मिन् शिष्ये इति गाथार्थः ॥७६॥
। तम्हा उजुत्तमेअंपवजाए विहाणकरणंतु। गुणभावओ अकरणे तित्थुच्छेआइआ दोसा ॥१७७॥
RSS55295
Jain Education in
For Private & Personal use only
W
ww.jainelibrary.org