________________
%
E
5-4CHOCOCOCCCCCORROCEMCN
यस्मादेवं तस्मात्तु युक्तमेतद्-अनन्तरोदितं प्रव्रज्याया विधानकरणं तु-चैत्यवन्दनादि, कुत इत्याह-गुणभावतः' * उक्तन्यायात् कर्मक्षयादिगुणभावाद्, अकरणे प्रस्तुतविधानस्य तीर्थोच्छेदादयो दोषाः-तीर्थोच्छेदः सत्त्वेषु न चानुकम्पेति
गाथार्थः ॥ ७७ ॥ एतदेव भावयतिछउमत्थो परिणामं सम्मं नो मुणइ ताण देइ तओ।न य अइसओ अतीए विणा कहं धम्मचरणं तु?१७८३
छद्मस्थसत्वः परिणाम विनेयसम्बन्धिनं न सम्यग्मनुते-न जानाति, ततो न ददात्यसौ दीक्षा परिणामादर्शनेन, ततोऽतिशयी दास्यतीति चेत् अत्राह-न चातिशयोऽपि-अवध्यादिः तया-भावतो दीक्षया विनैव, अतः कथं धर्मचरणमिति सामान्येनैव धर्मचरणाभाव इति गाथार्थः ॥ ७८ ॥ यच्चात्र भरतायुदाहरणमुक्तं तदङ्गीकृत्याह| आहच्चभावकहणं तंपिहु तप्पुवयं जिणा बिंति । तयभावेण य जुत्तं तयंपिएसो विही तेणं ॥१७९॥ | कादाचित्कभावकथनं भरतादीनामतिशयादिरूपं यत् तदपि तत्पूर्वकं-जन्मान्तराभ्यस्तप्रव्रज्याविधानपूर्वकं जिना ब्रुवते, तदभावे च-जन्मान्तराभ्यस्तप्रव्रज्याविधानाभावे न च युक्तं तदपि-कादाचित्कभावकथनं, यत एवमेष विधिःअनन्तरोदितः प्रव्रज्यायाः ततो न्याय्य इति गाथार्थः॥ ७९ ॥
अण्णे अगारवासं पावाउ परिच्चयंति इइ विंति।सीओदगाइभोगं अदिन्नदाणत्ति न करिति ॥१८॥ अन्ये वादिन इति ब्रुवत इति सम्बन्धः,किमित्याह-अगारवास-गृहवासं पापात् परित्यजन्ति,पापोदयेन तत्परित्यागबु
C
%
452-
Jan Education inte
For Private & Personal use only
P
ww.jainelibrary.org
100