SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. PROACHERS द्धिरुत्पद्यत इति भावः, तथा शीतोदकादिभोगम् ,आदिशब्दाद्विकृत्यादिपरिग्रहः,अदत्तदाना इति न कुर्वन्ति,पापोदयेनैव | गृहत्यागस्य तत्परिहारबुद्धिरुत्पद्यत इति गाथार्थः॥ ॥ ८०॥ एतदेव समर्थयति पापत्वनि रास: बहुदुक्खसंविढत्तो नासइ अत्थो जहा अभवाणं। इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥१८॥ | बहुदुःखसंविढत्तोऽपि-बहुदुःखसमर्जितः सन् नश्यत्यर्थो यथाऽभव्यानाम्-अपुण्यवता इय-एवं पुण्यैरपि प्राप्तोऽगार - वासोऽपि पापानां नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथार्थः ॥ ८१॥ चत्तंमि घरावासे ओआसविवजिओ पिवासत्तो।खुहिओ अ परिअडंतो कहं न पावस्स विसउत्ति ? १८२४ त्यक्ते गृहावासे, प्रत्रजितः सन्नित्यर्थः, अवकाशविवर्जितः-आश्रयरहितः पिपासातः-तृट्रपरीतः क्षुधितश्च पर्यटन् कथं न पापस्य विषय इति, पापोदयेन सर्वमेतद्भवतीति गाथार्थः ॥ ८२ ॥ तथा चाह| सुहझाणाओ धम्मो सवविहीणस्सतंकओ तस्स अण्णंपिजस्स निच्चं नस्थि उवटुंभहे उत्ति ॥ १८३ ॥ शुभध्यानात्-धर्मध्यानादेर्धर्म इति सर्वतन्त्रप्रसिद्धिः, सर्वविहीनस्य-सर्वोपकरणरहितस्य 'तत्'शुभध्यानं कुतस्तस्य-प्रत्रजितस्य ?, अन्नमपि-भोजनमपि, आस्तां शीतत्राणादि, यस्य नित्यं सदा उचितकाले नास्ति उपष्टम्भहेतुः शुभध्यानाश्रयस्य ॥३०॥ ४ कायस्येति गाथार्थः॥ ८३॥ तम्हा गिहासमरतो संतुट्टमणो अणाउलो धीमं। परहिअकरणिक्करई धम्म साहेइ मज्झत्थो ॥१८॥ For Private & Personal Use Only jainelibrary.org Jain Education Inter
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy