SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ का यस्मादेवं तस्मात् गृहाश्रमरतः सन् सन्तुष्टमनाः, नतु लोभाभिभूतः, अनाकुलो नतु सदा गृहकर्त्तव्यतामूढः, धीमान-2 बुद्धिमान् तत्त्वज्ञः परहितकरणैकरतिः न त्वात्मम्भरिः धर्म साधयति मध्यस्थो न तु क्वचिद् रक्तो द्विष्टो वेति गाथार्थः॥ ॥ ८४ ॥ एष पूर्वपक्षः, अत्रोत्तरमाहकिं पावस्स सरूवं? किं वा पुन्नस्स? संकिलिटुंजं । वेइज्जइ तेणेव य तं पावं पुण्णमिअरंति ॥१८५॥ ___ 'पापात्परित्यजन्ति पुण्योपात्तं गृहाश्रम मिति परमतम् , आचार्यस्त्वाह-किं पापस्य स्वरूपं ?, किं वा पुण्यस्येति-अभि प्रा(प्रेयस्य, पुण्यपापयोर्यथा सम्यग्लक्षणं तथा कुशलानुबन्धिनः पुण्यात् परित्यजन्ति गृहवासमित्येतच्च वक्ष्यति, परस्तु तयोः स्वरूपमाह-संक्लिष्ट-मलिनं यत्स्वरूपतो घेद्यते च-अनुभूयते तेनैव-सक्लेशेनैव तत्पाप, पुण्यमितरदिति-यदसक्लिष्टमसक्लेशेनैव च वेद्यते इति गाथार्थः॥ ८५॥ एवमनयोः स्वरूप उक्ते सत्याहजइ एवं किं गिहिणो अत्थोवायाणपालणाईसु। विअणा ण संकिलिट्ठा ? किं वा तीए सरूवंति ? ॥१८॥ __यद्येवं पुण्यपापयोः स्वरूपं यथाऽभ्यधायि भवता नन्वेवं किं गृहिणः अर्थोपादानपालनादिषु सत्सु आत्तध्यानाद्, आदिशब्दानाशादिपरिग्रहः, वेदना न सक्लिष्टा ?, सङ्कक्लिष्टैवेत्यभिप्रायः, किं वा तस्याः-सक्लिष्टायाः वेदनायाः स्वरूपं यदेषाऽपि सङ्कक्लिष्टा न भवतीति गाथार्थः ॥ ८६ ॥ पराभिप्रायमाशङ्कय परिहरन्नाह गेहाईणमभावे जा तं रूवं इमीइ अह इटुं । जुज्जइ अ तयभिसंगे तदभावे सबहाऽजुत्तं ॥१८७॥ पञ्चव.६ Jain Education in 22 For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy