SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्च- गेहादीनां-गृहधनादीनामभावे या वेदना तद्रूपमस्याः-सक्लिष्टायाः वेदनायाः अथेष्टम्-अभ्युपगतं भवता,एतदाशयाह- गृहत्यागस्य वस्तुके.दयुज्यते एतद्रूपं तस्याः 'तदभिष्वङ्गे गेहादिष्वभिलाष सति, 'तदभावे'अभिष्वङ्गाभावे सर्वथा-एकान्तेनायुक्तं तद्रूपमस्याः, पापत्वनिनिरभिष्वङ्गस्य सक्लेशायोगादिति गाथार्थः॥ ८७॥ एतदेव समर्थयति रासः ॥३१॥ __ जो एत्थ अभिस्संगो संतासंतेसु पावहेउत्ति । अट्टज्झाणविअप्पो स इमीऍ संगओ रूवं ॥१८॥ | योऽत्र-लोकेऽभिष्वङ्गो-मूर्छालक्षणः सदसत्सु गेहादिषु पापहेतुरिति-पापकारणमार्तध्यानविकल्पः-अशुभध्यानभेदो-४ | भिष्वङ्गः स खलु अस्याः-सङ्कक्लिष्टाया वेदनायाः सङ्गतो रूपम्-उचितस्वरूपमिति गाथार्थः ॥ ८८ ॥ ततः किमित्याह__ एसो अजायइ दृढं संतेसुवि अकुसलाणुबंधाओ। पुण्णाओ ता तंपिहु नेअं परमत्थओ पावं ॥१८९॥ | एष च-अभिष्वङ्गः जायते दृढम्-अत्यर्थ सत्स्वपि गेहादिष्विति गम्यते,कुत इत्याह-अकुशलानुबन्धिनो-मिथ्यानुष्ठानो-12 |पात्तात् पुण्याद्, यस्मादेवं तत्-तस्मात्तदपि-अकुशलानुबन्धि पुण्यं ज्ञेयं परमार्थतः पापं, सक्लेशहेतुत्वादिति गाथार्थः॥८ तथा च__कइया सिज्झइ दुग्गंको वामोमज्झ वट्टए कह वा। जायं इमंति चिंता पावा पावस्स य निदाणं ॥१९० ॥ कदा सिध्यति दुर्ग-बलदेवपुरादि, को वामः-प्रतिकूलो मे नरपतिवर्तते, कथं वा जातमिदम्-अस्य वामत्वं इति-| लाएवंभूता चिन्ता पापा सङ्कक्लिष्टार्तध्यानत्वात् पापस्य च निदानं-कारणम् , आर्तध्यानत्वादेवेति गाथार्थः ॥ ९०॥ ॥३१॥ Jan Education For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy