SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ इअचिंताविसघारिअदेहो विसएऽवि सेवइ न जीवो। चिट्ठउ अताव धम्मोऽसंतेसुवि भावणा एवं॥१९१॥ । इति-एवं चिन्ताविषघारितदेहो-व्याप्तशरीरः सन् विषयानपि सेवते न जीवः, तथा आकुलत्वात्, तिष्ठतु च तावद्धम्मो विशिष्टाप्रमादसाध्यः, असत्स्वपि गेहादिष्विति गम्यते अभिष्वङ्गे सति भावना एवमिति-अशुभचिन्ताधर्मविरोधिनी पापादेवेति गाथार्थः ॥ ९१ ॥ एतदेवाहदीणोजणपरिभूओ असमत्थो उअरभरणमित्तेऽवि। चित्तेण पावकारी तहवि हु पावप्फलं एअं॥१९२॥ |RI दीन:-कृपणः जनपरिभूतो-लोकगर्हितः असमर्थः उदरभरणमात्रेऽपि-आत्मम्भरिरपि न भवति,चित्तेन पापकारी, तथापि तु-एवंभूतोऽपि सन् असदिच्छया पापचित्त इत्यर्थः, पापफलमेतदिति जन्मान्तरकृतस्य कार्य भाविनश्च कारणमिति गाथार्थः ॥ ९२ ॥ यद्येवं किंविशिष्टं तर्हि पुण्यमिति ?, अत्राह* संतेसुवि भोगेसुंनाभिस्संगो दढं अणुट्ठाणं ।अस्थि अपरलोगंमिवि पुन्नं कुसलाणुबंधिमिणं ॥१९३॥ RI इह यदुदयात् सत्स्वपि भोगेषु-शब्दादिषु नाभिष्वङ्गो, दृढम्-अत्यर्थम् -अनुष्ठानं अस्ति च परलोकेऽपि दानध्यानादि, पुण्यं कुशलानुबन्धीदं, जन्मान्तरेऽपि कुशलकारणत्वादिति गाथार्थः ॥ ९३ ॥ परिसुद्धं पुण एअंभवविडविनिबंधणेसु विसएसुं।जायइ विरागहेऊ धम्मज्झाणस्स य निमित्तं ॥१९४॥ || परिशुद्धं पुनरेतद्-अभ्यासवशेन कुशलानुबन्धि पुण्यं, भवविटपिनिवन्धनेषु विषयेषु, संसारवृक्षवीजभूतेष्वित्यर्थः, TASARAMSARDCRAC Jain Education Internal For Private & Personal Use Only Diwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy