________________
श्रीपञ्चवस्तुके.
प्रव्रज्याविधान १द्वारम्
अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता।जपावंति अणत्थं सो खलु तप्पञ्चओ सव्वो॥२१॥
'अविकोपितपरमार्थः' अविज्ञापितसमयसद्भावात् 'विरुद्धं सेवमाना' इति योगः, 'इह परभवे च यं प्राप्नुवन्त्यन) | स खलु तत्प्रत्ययः सर्वः' अननुवर्तकगुरुनिमित्तः। इति गाथार्थः ॥ २१ ॥
जिणसासणस्सवण्णो मिअंकधवलस्स जो अते दटुं। पावं समायरंतो जायइ तप्पच्चओ सो वि ॥२२॥ | 'जिनशासनस्यावों' अश्लाघा 'मृगाङ्कधवलस्य' चन्द्रधवलस्य 'यश्च तान् दृष्ट्वा पापं समाचरतः' सेवमानान् जायते' जनितो भवति । 'तत्प्रत्ययोऽसावपि' अननुवर्तकगुरुनिमित्तोऽसावपि । इति गाथार्थः ॥ २२ ॥ अनुवर्तकस्य तु गुणमाह
जो पुणअणुवत्तेई गाहइ निप्फायइ अविहिणाउ।सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥ ___ यः पुनरनुवर्तते' स्वभावानुकूल्येन हिते योजयति 'ग्राहयति' क्रियां 'निष्पादयति च' ज्ञानक्रियाभ्यां 'विधिना' आगमोक्केन 'स' गुरुः 'तान्' शिष्यान् 'अन्यान्' प्राणिनः 'आत्मानं च प्रापयति परमपदं नयति मोक्षम् । इति | गाथार्थः ॥ २३ ॥ एतदेव दर्शयतिणाणाइलाभओ खलु दोसा हीयंति वडई चरणं । इअअब्भासाइसया सीसाणं होइ परमपयं ॥२४॥ 'ज्ञानादिलाभतः खलु' अनुवर्त्यमाना हि शिष्याः स्थिरा भवन्ति । ततो ज्ञानदर्शने लभन्ते, ततो लाभात्, खलु
NASNASEANERRORE
Jain Education inte
For Private & Personal Use Only
ww.jainelibrary.org