SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तुके. प्रव्रज्याविधान १द्वारम् अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंता।जपावंति अणत्थं सो खलु तप्पञ्चओ सव्वो॥२१॥ 'अविकोपितपरमार्थः' अविज्ञापितसमयसद्भावात् 'विरुद्धं सेवमाना' इति योगः, 'इह परभवे च यं प्राप्नुवन्त्यन) | स खलु तत्प्रत्ययः सर्वः' अननुवर्तकगुरुनिमित्तः। इति गाथार्थः ॥ २१ ॥ जिणसासणस्सवण्णो मिअंकधवलस्स जो अते दटुं। पावं समायरंतो जायइ तप्पच्चओ सो वि ॥२२॥ | 'जिनशासनस्यावों' अश्लाघा 'मृगाङ्कधवलस्य' चन्द्रधवलस्य 'यश्च तान् दृष्ट्वा पापं समाचरतः' सेवमानान् जायते' जनितो भवति । 'तत्प्रत्ययोऽसावपि' अननुवर्तकगुरुनिमित्तोऽसावपि । इति गाथार्थः ॥ २२ ॥ अनुवर्तकस्य तु गुणमाह जो पुणअणुवत्तेई गाहइ निप्फायइ अविहिणाउ।सो ते अन्ने अप्पाणयं च पावेइ परमपयं ॥२३॥ ___ यः पुनरनुवर्तते' स्वभावानुकूल्येन हिते योजयति 'ग्राहयति' क्रियां 'निष्पादयति च' ज्ञानक्रियाभ्यां 'विधिना' आगमोक्केन 'स' गुरुः 'तान्' शिष्यान् 'अन्यान्' प्राणिनः 'आत्मानं च प्रापयति परमपदं नयति मोक्षम् । इति | गाथार्थः ॥ २३ ॥ एतदेव दर्शयतिणाणाइलाभओ खलु दोसा हीयंति वडई चरणं । इअअब्भासाइसया सीसाणं होइ परमपयं ॥२४॥ 'ज्ञानादिलाभतः खलु' अनुवर्त्यमाना हि शिष्याः स्थिरा भवन्ति । ततो ज्ञानदर्शने लभन्ते, ततो लाभात्, खलु NASNASEANERRORE Jain Education inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy