________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १०५ ॥
Jain Education Int
द्वीन्द्रियादयः पुनः प्रसिद्धा एव कृमिपिपीलिका भ्रमरादय इति, आदिशब्दो मक्षिकादिस्वभेदप्रख्यापकः, एतान् कथयित्वा ततः पश्चाद्वतानि 'साहेजति कथयेद्र' विधिनैव' सूत्रार्थादिनेति गाथार्थः ॥ ४९ ॥ कानि पुनस्तानीत्याहपाणाइवायविरमणमाई णिसिभत्तविरइपजंता । समणाणं मूलगुणा पन्नत्ता वीरागेहिं ॥ ६५० ॥ सुहुमाईजीवाणं सवेसिं सहा सुपणिहाणं । पाणाइवायविरमणमिह पढमो होइ मूलगुणो ॥ ६५१ ॥ कोहाइपगारेहिं एवं चिअ मोसविरमणं बीओ । एवं चिअ गामाइसु अप्पबहुविवज्जणं तइओ ॥६५२॥ दिवाइ मेहुणस्स य विवज्जणं सवहा चउत्थो उ । पंचमगो गामाइसु अप्पबहुविवज्जणं चेव ॥ ६५३ ॥ असणाइभे अभिन्नस्साहारस्स चउविहस्सावि । णिसि सङ्घहा विरमणं चरमो समणाण मूलगुणो ॥६५४॥
मूलगुणषस्वरूपं
प्राणातिपातविरमणादीनि निशिभक्त विरतिपर्यन्तानि व्रतानि श्रमणानां मूलगुणाः प्रज्ञप्ताः वीतरागैरिति गाथार्थः ॥ ५० ॥ एकैकस्वरूपमाह -सूक्ष्मादीनां जीवानामिति, आदिशब्दाद्वादरादिपरिग्रहः, यथोक्तं-" से सुहुमं वा बादरं वे'त्यादि, सर्वेषामिति नतु केपाञ्चिदेव, 'सर्वथा' सर्वैः प्रकारैः कृतकारितादिभिः, 'सुप्रणिधानं' दृढसमाधानेन, प्राणातिपातविरमणमितिः, विरमणं - निवृत्तिः, 'इहे'ति मनुष्यलोक एव प्रवचने वा प्रथमो भवति मूलगुणः, शेषाधारत्वात् सूत्रक्रमप्रा- ॥ १०५ ॥ माण्याच्च प्रथम इति गाथार्थः ॥ ५१ ॥ क्रोधादिभिः प्रकारैरिति, आदिशब्दा लोभादिपरिग्रहः, यथोक्तं- ' से कोहा वा | लोभा वे' त्यादि, एवमेव सर्वस्य सर्वथा सुप्रणिधानं मृषाविरमणं द्वितीयो मूलगुणः, सूत्रक्रमप्रामाण्यादेव, एवमेव-यथोक्तं
For Private & Personal Use Only
2) ww.jainelibrary.org