________________
CARRORSCOACCCCC
ग्रामादिष्विति, आदिशब्दानगरादिपरिग्रहः, तथा चोकं-“से गामे वा नगरे वा,"इत्यादि, अल्पबहुविवर्जनं तृतीयो
मूलगुणेषु मूलगुणः, सूत्रोपन्यासक्रमादिति गाथार्थः ॥५२॥ दिव्यादिमैथुनस्य चेति, आदिशब्दान्मनुष्यादिपरिग्रहः, तथा चोक्तं- सूक्ष्मवाद'से दिवं वा माणुसं वे'त्यादि, विवर्जनं सर्वेषां चतुर्थस्तु मूलगुणः, सूत्रोपन्यासक्रमादेव, पञ्चमो मूलगुणः ग्रामादिषु,
रातिचारा आदिशब्दान्नगरादिपरिग्रह एव, यथोक्तं-“से गामे वा नगरे वे'त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ॥५३॥ अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ॥ ५४॥ साम्प्रतममीषामेव व्रतानामतिचारानाहपढममी एगिदिअविगलिंदिपणिंदिआण जीवाणं । संघट्टणपरिआवणमोहवणाईणि अइआरो ॥६५५॥ |बिइअम्मि मुसावाए सो सुहुमो बायरो उ नायवो। पयलाइ होइ पढमो कोहादभिभासणं बिइओ॥६५६॥ तइअम्मिवि एमेव य दुविहो खलु एस होइ विन्नेओ।तणडगलछारमल्लग अविदिन्नं गिण्हओ पढमो ६५७/ साहम्मिअन्नसाहम्मिआण गिहिगाण कोहमाईहिं । सच्चित्ताचित्ताई अवहरओ होइ बिइओ उ ॥६५८॥ मेहुन्नस्सऽइआरो करकम्माईहि होइ नायबो । तग्गुत्तीणं च तहा अणुपालणमो ण सम्मं तु ॥ ६५९ ॥ पंचमगम्मि अ सुहुमो अइआरो एस होइ णायवो । कागाइसाणगोणे कप्पटुगरक्खणममत्ते ॥ ६६०॥18 दवाइआण गहणं लोहा पुण बायरो मुणेअवो । अइरित्तु धारणं वा मोतुं नाणाइउवयारं ॥ ६६१ ॥
For Private & Personal use only
Kiraw.jainelibrary.org
Jan Education inte