SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ 1162 11 Jain Education Inter • धृति संहननादीनां हानिं मर्यादाहानिं च ज्ञात्वा 'स्थविरा' गीतार्थाः शिष्यकागीतार्थयोर्विपरिणामनिवृत्त्यर्थं स्थापनां कुर्वन्तीति स्थापना आचरितकल्पस्येति गाथार्थः ॥ ७५ ॥ अहवा | असढेण समाइणं जं कत्थइ केणई असावज्जं । न निवारिअमण्णेहि अ बहुमणुमयमेअमाइपणं ॥ ४७६ ॥ अशठेन समाचरितं 'यत्' किश्चिद् क्वचित् द्रव्यादौ केनचित् प्रमाणस्थेन असावद्यं प्रकृत्या न निवारितम् अन्यैश्च गीतार्थैश्चारुत्वादेव, इत्थं वह्ननुमतमेतदाचरितमिति गाथार्थः ॥ ७६ ॥ अमुमेवार्थ विशेषेणाहविअडणपच्चक्खाणे सुए अ रयणाहिआवि उ करिंति । मज्झिल्लेण करेंती सो चेव य तेसि पकरेइ ॥ ४७७॥ 'विकट प्रत्याख्यानयोरित्यत्र विकटनम् - आलोचनं प्रत्याख्यानं प्रतीतं श्रुते च उद्दिश्यमानादौ 'रत्नाधिका अपि तु' ज्येष्ठार्या अपि कुर्वन्ति, वन्दनमिति प्रक्रमात् गम्यते, मध्यम इति क्षमण इत्यर्थः, न कुर्वन्ति, अपि तु स एवाचार्यस्तेषां रत्नाधिकानां करोति वन्दनमिति गाथार्थः ॥ ७७ ॥ खामि तओ एवं करिंति सव्वेऽवि नवरमणवज्जं । रेसिम्मि दुरालोइअ दुप्पडिकंतस्स उस्सग्गं ॥ ४७८ ॥ क्षमयित्वा 'ततः' तदनन्तरं 'एवम्' उक्तेन प्रकारेण कुर्वन्ति सर्वेऽपि साधवः, नवरमनवद्यं सम्यगित्यर्थः, रेखे दुरालोचित दुष्प्रतिक्रान्तयोः, तन्निमित्तमिति भावः, कायोत्सर्गमिति गाथार्थः ॥७८॥ अत्रापि कायोत्सर्गकरणे प्रयोजनमाह - जीवो पमायव हुलो तब्भावणभाविओ अ संसारे । तत्थवि संभाविज्जइ सुहुमो सो तेण उस्सग्गो ॥ ४७९ ॥ For Private & Personal Use Only आवश्यक विधिः ।। ७८ ।। www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy