SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Jain Education इति संस्तारकपरावर्त्तने विधिर्भणितः इह तीर्थकरादिभिरिति गाथार्थः ॥ ९९ ॥ प्रकृतोपयोगमाह - एतस्यापि - विधेः प्रतिषेधात्-प्रतिषेधेन 'नियमेन' अवश्यन्तया द्रव्यतोऽपि कायविहारेणापि मोहोदये सति 'यतेः' भिक्षोः 'विहारख्यापनफलं' विहारख्यापनार्थम् ' अत्र' अधिकारे विहारग्रहणं कृतमाचार्येणेति गाथार्थः ॥ ९०० ॥ प्रयोजनान्तरमाह-आदित एवारभ्य प्रतिबन्धवर्जनार्थं स्वक्षेत्रादौ हन्दि शिक्षकाणां विहारग्रहणं, विधिस्पर्शनार्थ, अथवा प्रयोजनान्तरमेतत्, शिष्यकविशेषादिविषयमेव विशेषः - अपरिणामकादिर्विहरणशीलो वेति गाथार्थः ॥ १ ॥ उक्तं विहारद्वारम्, यतिकथाद्वारमाह सज्झायाईसंतो तित्थयरकुलाणुरूवधम्माणं । कुज्जा कहं जईणं संवेगविवडणं विहिणा ॥ ९०२ ॥ जिणधम्म सुट्टिआणं सुणिज्ज चरिआई पुवसाहूणं । साहिजइ अन्नेसिं जहारिहं भावसाराई ॥ ९०३ ॥ भयवं दसन्नभद्दो सुदंसणो थूलभद्द वइरो अ । सफलीकयगिहचाया साहू एवंविहा होंति ॥ ९०४ ॥ अणुमोएमो तेसिं भगवंताण चरिअं निरइआरं । संवेगबहुलयाए एव विसोहिज्ज अप्पाणं ॥ ९०५ ॥ इअ अप्पणो थिरत्तं तकुलवत्ती अहंति बहुमाणा । तद्धम्मसमायरणं एवंपि इमं कुसलमेव ॥ ९०६ ॥ | अण्णेसिंपिअ एवं थिरत्तमाईणि होंति निअमेणं । इह सो संताणो खलु विकहामहणो मुणेअवो ॥ ९०७ ॥ स्वाध्यायादिश्रान्तः सन् तीर्थकर कुलानुरूपधर्माणां महात्मनां किमित्याह - कुर्यात् कथां यतीनां संवेगविवर्द्धनीं For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy