________________
16
श्रीपञ्चव. विधिना' आसनाचलनादिनेति गाथार्थः ॥ २॥ एतदेवाह-जिनधर्मसुस्थितानां सम्बन्धीनि शृणुयाच्चरितामि-चेष्टि-IP उपस्थाप- तानि पूर्वसाधूनां महात्मनां, साधयेच्चान्येभ्यः, कथयेदित्यर्थः, यथार्ह भावसाराणि, विनयपरिणत्यनुरूपाणीति गाथार्थः।
ऐदम्पर्य च नावस्तु ३८॥३॥ यथा-भगवान् ! दशार्णभद्रो राजर्षिः सुदर्शनः स्थूलभद्रो वज्रश्च सफलीकृतगृहत्यागाः महापुरुषाः साधव | ९०२-९
एवंविधा भवन्तीति गाथार्थः । कथानकानि क्षुण्णत्वान्न लिखितानि ॥४॥ तथैतत्कर्त्तव्यम् , अनुमोदामहे 'तेषां' दशार्ण॥१३८॥
भद्रादीनां भगवतां चरितं निरतिचारं, यथोक्ताचारमित्यर्थः, संवेगबहुलतया 'एवम्' उक्तेन प्रकारेण सर्वत्र विशोधयेदात्मानं कर्ममलादिति गाथार्थः॥५॥ अत्रैव गुणमाह-एवं क्रियमाणे आत्मनः स्थिरत्वं भवति, तथा 'तत्कुलवर्ती' दशार्णभद्रादिकुलवती अहमित्यस्माद्बहुमानात् तद्धर्मसमाचरणं-दशार्णभद्रादिधर्मसेवनं भवति, एवमप्येतत् परोपाधिद्वारेण विशिष्टानुष्ठानं कुशलमेवावस्थान्तर इति गाथार्थः॥ ६॥ अन्येषामपि चैवम्-उक्तेन प्रकारेण स्थिरत्वादीनि भवन्ति, नियमेन श्रवणात् सकाशाद् , एवं शुभसन्तान एव, एवं तेभ्योऽपि तदन्येषां स्थिरत्वादिभावाद्, अयं च जन्मान्तरेऽपि 'विकथामथनो विकथाविनाशनो मुणितव्यः, तदन्येषां तद्विनाशनेनेति गाथार्थः॥७॥ अधिकृतद्वारगाथायां सर्वद्वा
राणामेवैदम्पर्यमाह६ विस्सोअसिगारहिओ एव पयत्तेण चरणपरिणाम । रक्खिज दुल्लहं खलु लद्धमलद्धं व पाविजा ॥९०८॥3॥१३८॥
यो उवठावणएच्चिअनिअमा चरणंति दवओ जेणासाऽभवाणवि भणिआ छउमत्थगुरूण सफला य ९०९]
Jan Education in
For Private & Personal Use Only
lwww.jainelibrary.org