SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ७० श्रीपञ्चव. बहुगुणं पयाणं तं णाऊणं तहेव देसेइ । ते रक्खंतस्स तओ जहोचिअं कह भवे दोसो ?॥१२६८॥ यतनाअनुयोगा-तत्थ पहाणो अंसो बहुदोसनिवारणेह जगगुरुणो।नागाइरक्खणे जह कडणदोसेऽवि सुहजोगो॥१२६९॥131 गुणाः स्तवपरि शिल्पादेज्ञायां 181 अत एव यतनागुणात् निर्दोष शिल्पादिविधानमपि जिनेन्द्रस्य आद्यस्य लेशेन सदोषमपि सन् बहुदोषनिवारणं, निवारण- निदोषता त्वेनानुबन्ध इति गाथार्थः ॥६६॥ एतदेवाह-वरबोधिलाभतः सकाशादसौ-जिनेन्द्रः सर्वोत्तमपुण्यसंयुक्तो भगवान् | १२६१॥१८४॥ एकान्तपरहितरतः, तत्स्वाभाव्याद्, विशुद्धयोगो महासत्त्व इति गाथार्थः ॥ ६७॥ यद्बहुगुणं 'प्रजानां' प्राणिनां तद् ज्ञात्वा तथैव देशयति भगवान् , तान् रक्षतस्ततो यथोचितमनुबन्धतः कथं भवेदेषः ?, नैवेति गाथार्थः॥ ६८॥ एतदेव स्पष्टयति-तत्र' शिल्पादिविधाने प्रधानोंऽशः बहुदोषनिवारणा 'इह' जगति जगद्गुरोः, ततश्च नागादिरक्षणे यथा जीवितरक्षणेन आकर्षणादोषेऽपि कण्टकादेः शुभयोगो भवतीति गाथार्थः ॥ ६९॥ एव णिवित्तिपहाणा विण्णेआ तत्तओ अहिंसे।जयणावओव(उ) विहिणा पूआइगयावि एमेव॥१२७०॥ | एवं निवृत्तिप्रधाना अनुवन्धमधिकृत्य विज्ञेया तत्त्वतः अहिंसा इयं-जिनभवनादिहिंसा, यतनावतस्तु विधिना क्रियमाणा, पूजादिगताऽप्येवमेव-तत्त्वतोऽहिंसेति गाथार्थः॥ ७१॥ प्रसङ्गमाह ॥१८४॥ हासिअपूआउवगारो ण होइ इह कोइ पूइणिजाणं। कयकिच्चत्तणओ तह जायइ आसायणा चेवं ॥१२७१॥ तअहिंगनिवत्तीए गुणंतरं णस्थि एत्थ निअमेणं। इअ एअगया हिंसा सदोसमो होइ णायवा ॥ १२७२॥ SCROSCORECAMKALAM SC-SCAGARCANCSC-LOGAGRICS Jan Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy