SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ SORRORSCARRORGANA उवगाराभावेऽवि हु चिंतामणिजलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं॥१२७३॥ इअ कयकिच्चेहितो तब्भावे णत्थि कोइवि विरोहो।एत्तोच्चिअ ता(ते)पुजा का खलु आसायणा तीए?१२७४४ अहिगणिवित्तीवि इहं भावेणाहिगरणा णिवित्तीओ। तदंसणसुहजोगा गुणंतरं तीऍ परिसुद्धं ॥ १२७५॥ 8 |ता एअगया चेवं हिंसा गुणकारिणित्ति विन्नेआ।तह भणिअणायओ च्चिय एसा अप्पेह जयणाए॥१२७६॥ तह संभवंतरूवं सवं सवण्णुवयणओ एअं । तं णिच्छिअकहिआगमपउत्तगुरुसंपयाएहिं ॥१२७७॥ | स्यात्-पूजयोपकारः-तुष्ट्यादिरूपः न भवति कश्चिदिह 'पूज्यानां' तीर्थकृतां, कृतकृत्यत्वादिति युक्तिः, तथा जायते । आशातना चैवम्-अकृतकृत्यत्वापादनेनेति गाथार्थः ॥ ७१ ॥ तदधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्त्यत्र नियमेन पूजादौ, इय(इति) एतद्गता' पूजादिगता हिंसा सदोषैव भवति ज्ञातव्या, कस्यचिदनुपकारादिति गाथार्थः॥७२॥ अत्रो१त्तरम्-उपकाराभावेऽपि विषयादेः चिन्तामणिज्वलनपूजनादिभ्यः सकाशात् विधिसेवकस्य पुंसः जायते तेभ्य एव 'स उपकारः, प्रसिद्धमेतलोक इति गाथार्थः ॥ ७३ ॥ एवं 'कृतकृत्येभ्यः' पूज्येभ्यः सकाशात् 'तद्भावे' उपकारभावे नास्ति | कश्चिद्विरोध इति, अत एव कृतकृत्यत्वाद् गुणात् 'ते' भगवन्तः पूज्याः, एवं च का खल्बाशातना 'तया'पूजयेति गाथार्थः | 81॥ ७४ ॥ अधिकनिवृत्तिरप्यत्र-पूजादौ भावेनाधिकरणान्निवृत्तेः कारणात् , तद्दर्शनशुभयोगात् गुणान्तरं तस्यां' पूजायां CASSACROSRAEGAA Jan Education in For Private & Personal use only W ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy