________________
यज्ञविसह
शता
श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां
॥१८॥
MAHAR
णय तेसिपि ण वयणं एत्थ निमित्तंति जंण सवे उ।तं तह घायंति सया अस्सुअतच्चोअणा वक्का ॥२१४१॥ अह तंण एत्थ रूढं एअंपिण तत्थ तुल्लमेवेयं । अह तं थेवमणुचिअं इममि एआरिसं तेसिं ॥ १२४२ ॥ अह तं वेअंगं खलु न तंपि एमेव इत्थविण माणं। अह तत्थासवणमिणं सिएअमुच्छण्णसाहं तु ॥१२४३॥
ण य तवयणाओ चिअ तदुभयभावोत्ति तुल्लभणिईओ।
अण्णावि कप्पणेवं साहम्मविहम्मओ दुट्ठा ॥ १२४४ ॥ आह-एवं द्रव्यस्तवविधाने हिंसापि धर्माय क्रियमाणा न दोषकारिणीति स्थितं न्यायतः, तामन्तरेण द्रव्यस्तवाभावात् , ततः किमित्याह-एवं च स्थिते सति वेदविहिता यागविधाने नेष्यते सेह-हिंसेति व्यामोहो भवतां, साधारणत्वादिति गाथार्थः॥ २८ ॥ पीडाकारिणीत्यथ सा वेदविहिता हिंसा, एतदाशल्याह-तुल्यमिदं हन्यधिकृतायामपि-जिनभवनादिहिंसायाम् , उपपत्त्यन्तरमाह-न च पीडातोऽधर्मों 'नियमाद्' एकान्तेनैव, वैद्येन व्यभिचारात्, तस्मात् पीडाकरणेऽपि तदभावादिति गाथार्थः॥ २९ ॥ अथ 'तेषां जिनभवनादौ हिंस्यमानानां परिणामे सुखमेवेत्यदोषः, एतदाशब्याह-'तेषामपि' यागे हिंस्यमानानां श्रूयते एतत् , स्वर्गपाटात् , उपपत्त्यन्तरमाह-'तजननेऽपि' सुखजननेऽपि न धर्मो भणितः पारदारिकादीनां, तस्मादेतदपि व्यभिचारीति गाथार्थः ॥ ३० ॥ स्यात् 'तत्र' जिनभवनादौ शुभो भावः तां |
सूॐॐॐॐॐॐॐॐॐॐॐ
॥१८
॥
Jan Education Intes
For Private & Personal use only
www.jainelibrary.org