________________
Jain Education Inter
एगिंदिआइ अह ते इअरे थोवत्ति ता किमेएणं ? । धम्मत्थं सवच्चि वयणा एसा ण दुट्ठत्ति ॥ १२३२ ॥ एअंपि न जुत्तिखमं ण वयणमित्ताउ होइ एवमिअं । संसारमोअगाणऽवि धम्मादोसप्पसंगाओ ॥१२३३ ॥ सिअ तं न सम्म वयणं इअरं सम्मवयणंति किं माणं ? | अह लोगो चिअ अंतहा अपाढा विगाणा य ॥ १२३४ ॥
| अह पाढोऽभिमउच्चि विगाणमवि एत्थ थोवगाणं तु । इत्थंपि णप्पमाणं सवेसि विदंसणाओ उ॥१२३५॥ किं तेसि दंसणेणं अप्पबहुत्तं जहित्थ तह चेव । सवत्थ समवसेअं णेवं वभिचारभावाओ ॥ ९२३६ ॥ | अग्गाहारे वहुगा दीसंति दिआ तहा ण सुद्दति । ण य तदंसणओ चिअ सवत्थ इमं हवइ एवं ॥१२३७॥ | ण य बहुगाणवि एत्थं अविगाणं सोहणंति निअमोऽयं । ण य णो थेवाणं हु मूढेअरभावजोएण ॥ १२३८ ॥ रागाइविरहिओ कोऽवि पमाया विसेसकारित्ति ।
जं सवेऽविअ पुरिसा रागाइजुआ उ परपक्वे ॥ १२३९ ॥
एवं च वयणमित्ता धम्मादोसा ति मिच्छगाणंपि । घाएँताण दिअवरं पुरओ णणु चंडिकाईणं ॥१२४० ॥
For Private & Personal Use Only
www.jainelibrary.org