SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. अनुयोगास्तवपरिज्ञायां साधोः कारणं पूजाहिंसानिरासागा. १२२३४४ ॥१७९॥ SUUSAASSASSUOSIUS सुबइ अवयररिसिणा कारवणंपिड अणुद्वियमिमस्स।वायगगंथेसु तहा एअगया देसणा चेव ॥ १२२७॥ ननु 'तत्रैव च' स्तवाधिकारे मुनेः पुष्पादिनिवारणं स्फुटमस्ति, 'तो कसिणसंजमें'त्यादिवचनाद्, एतदाशङ्याहअस्ति तत् सत्यं, किन्तु स्वयं करणं प्रतीत्य निवारणं, नानुमोदनाद्यपि प्रतीत्येति गाथार्थः॥२६॥ एतदेव समर्थयतिश्रूयते च वज्रर्षिणा पूर्वधरेण कारणमपि, तत्त्वतः करणमपि, अनुष्ठितमेतस्य-द्रव्यस्तवस्य 'माहेसरीउ पुरिअ' मित्यादिवचनाद, वाचकग्रन्थेषु तथा धर्मरत्नमालादिषु 'एतद्गता' जिनभवनादिद्रव्यस्तवगता देशना चैव श्रूयते, 'जिनभवन'मित्यादिवचनादिति गाथार्थः ॥२७॥ आहेवं हिंसावि हु धम्मायणदोसयारिणित्ति ठि। एवं च वेअविहिआ णिच्छिजइ सेहवामोहो॥१२२८॥ पीडागरत्ति अह सा तुल्लमिणं हंदि अहिंगयातेऽवि।। ण य पीडाऔं अधम्मो णिअमा विजेण वभिचारो ॥ १२२९ ॥ अह तेसिं परिणामे सुहं तु तेसिपि सुबई एवं। तज्जणणेऽवि ण धम्मो भणिओ परदारगाईणं ॥ १२३० ॥ सिअ तत्थ सुहो भावो तं कुणमाणस्स तुल्लमेअंपि । इअरस्सवि अ सुहो चिअ णेओ इअरं कुणंतस्स ॥ १२३१ ॥ ॥१७९॥ Jain Education in m al For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy