SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उपपन्नं भवति, न्याय्यमित्यर्थः, यतेरपीति गाथार्थः॥२०॥ इतरथा त्वनर्थकं तदुच्चारणं, न च तदनुच्चारणेन सा वन्दना भणिता यतेः, 'तत्' तस्माद् 'अभिसन्धारणेन' विशिष्टेच्छारूपेण सम्पादनमिष्टमेतस्य-द्रव्यस्तवस्येति गाथार्थः *॥२१॥ साक्षात् स्वरूपेणैव कृत्स्नसंयमद्रव्याभावाभ्यां कारणाभ्यां नायमिष्टो, द्रव्यस्तव इति गम्यते, 'तन्त्रस्थित्या' पूर्वापरनिरूपणेन, गर्भार्थमाह-भावप्रधाना हि मुनय इतिकृत्वोपसर्जनमयमिति गाथार्थः ॥ २२॥ ६ एएहितो अण्णे धम्महिगारीह जे उतेसिं तु।सक्खं चिअविण्णेओ भावंगतया जओ भणिओ ॥१२२३॥ है अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो दवथए कूवदिटुंतो ॥ १२२४ ॥ | एतेभ्यो' मुनिभ्योऽन्ये धर्माधिकारिण इह. ये श्रावकास्तेषां तु साक्षादेव विज्ञेयः स्वरूपेणैव भावाङ्गतया हेतुभूतया, यतो भणितं वक्ष्यमाणमिति गाथार्थः॥ २३ ॥ अकृत्स्नप्रवर्तकानां संयममधिकृत्य, विरताविरतानां प्राणिनामेष खलु ६ युक्तः, स्वरूपेणैव, संसारप्रतनुकरणः शुभानुबन्धात् द्रव्यस्तवः, तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः २४६ सो खल्लु पुप्फाईओ तत्थुत्तो ण जिणभवणमाईऽवि । आईसदा वुत्तो तयभावे कस्स पुप्फाई ? ॥१२२५॥ RI स खलु-द्रव्यस्तवः पुष्पादिः तत्रोक्तः, 'पुप्फादीयं ण इच्छंति' प्रतिषेधप्रत्यासत्तेः, न जिनभवनादिरपि, अनधिकारा-II दित्याशङ्याह-आदिशब्दादुक्को जिनभवनादिरपि, 'तदभावे' जिनभवनाद्यभावे कस्य पुष्पादिरिति गाथार्थः ॥२५॥ kणणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थिाअस्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥१२२६॥ NAAMKARMA Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy