SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ द्रव्यस्तवस्योपचारिकविनयता गा.१२१९ ज्ञायां श्रीपञ्चव. तेन भगवता, यथा 'तेषामेव' भरतादीनां कामाः शल्यविषादिभिर्वचनैर्निवारिताः, 'सलं कामा विसं कामा' इति गाथार्थः अनुयोगा ॥ १७ ॥ तत्तदप्यनुमतमेव-जिनभवनकारणादि, अप्रतिषेधात् कारणात् , तन्त्रयुक्त्या 'परमतमप्रतिषिद्धमनुमत'मिति स्तवपरि तन्त्रयुक्तिरित्यनया, 'इय' भगवदनुज्ञानात् शेषाणामप्यत्र साधूनामनुमोदनाद्यविरुद्धम् , आदिशब्दात् कारणादिपरिग्रह इति गाथार्थः॥१८॥ युक्त्यन्तरमाह॥१७८॥ जं च चउद्धा भणिओ विणओ उवयारिओ उ जो तत्थ । सो तित्थयरे निअमा ण होइ दवत्थया अन्नो ॥ १२१९ ॥ एअस्स उ संपाडणहेउं तह हंदि वंदणाएवि । पूअणमाउच्चारणमुववण्णं होइ जइणोऽवि ॥ १२२०॥ इहरा अणत्थगं तंण य तयणुच्चारणेण सा भणिआ।ता अभिसंधारणमो संपाडणमिट्टमेअस्स ॥ १२२१ ॥ है सक्खा उ कसिणसंजमदवाभावेहिं णो अयं इट्ठो। गम्मइ तंतठिईए भावपहाणा हि मुणउत्ति ॥१२२२ ॥ HI यश्चतुर्द्धा भणितो विनयः, ज्ञानदर्शनचारित्रौपचारिकभेदात् , औपचारिकस्तु विनयः यस्तत्र-विनयमध्ये स तीर्थकरे 'नियमाद्' अवश्यन्तया न भवति द्रव्यस्तवादन्यः, अपि तु द्रव्यस्तव एवेति गाथार्थः॥ १९ ॥ एतस्यैव' द्रव्यस्तवस्य 'सम्पादनहेतोः' सम्पादनार्थ तथा हन्दीत्युपप्रदर्शनं वन्दनायामपि सूत्ररूपायां पूजनाधुच्चारणं 'पूयणवत्तियाए' इत्यादि ॥१८॥ Jan Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy