SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ४५ ॥ Jain Education In वस्त्रिकां प्रत्युपेक्ष्य श्रोत्रादिभिः कृत्वोपयोगमिति, अत्र पश्चानुपूर्व्या श्रोत्रग्रहणं सर्वेन्द्रियोपयोगख्यापनार्थ, तथा च वृद्धसम्प्रदायः- पढमं चक्खुणा उबउज्जर, जाहे बाहिं न दिहं भवति ततो सोएणं अंतो अतिगयं हविज्जा, ततो घाणेण किक्किसिंघणं वा, जत्थ गंधो तत्थ रसो, फासे उवरि पडलाण हत्थं दिज्जा, एवं श्रोत्रादिभिः कृत्वोपयोगं तल्लेश्यः सन्तद्भावपरिणत इत्यर्थः ' पश्चात् ' तदुत्तरकालं प्रत्युपेक्षेत भाजनमेवं वक्ष्यमाणेन प्रकारेणेति गाथार्थः ॥ ६९ ॥ तथा चाह - मुहणंतरण गोच्छं गोच्छ्गलइअंगुली उ पडलाई । उडुओ भाणवत्थे पलिमंथाईसु तं न भवे ॥ २७० ॥ 'मुखानन्तकेने 'ति मुखवस्त्रिकया गोच्छकं - पात्रोपकरण विशेषं प्रत्युपेक्षेत, ततोऽङ्गुलिगृहीतगोच्छकस्तु 'पटलानि' पात्रोपकरणविशेषलक्षणानि, उत्कुटुको 'भाजनवस्त्राणि पटलानि प्रत्युपेक्षेत इति केचित् पलिमन्थादेस्तन्न भवति - तन्न भवेत्, अनादेशोऽयं, परिश्रमदोषादित्यर्थः तथा च वृद्धवादः - पडिलेहणा पुववन्निया धीराणं, केई भणति - पडलाई उक्कुडुओ पडिलेहेइ, अम्हं पुण नत्थि, अम्हं विनिविट्ठो, पलिमथाईदोसा इति गाथार्थः ॥ ७० ॥ ततश्चचउ कोण भाणकोणे पमज पाएसरीऍ तिउणंति । भाणस्स पुप्फगं तो इमेहिं कज्जेहिं पडिलेहे ॥ २७९ ॥ तदनन्तरं चतुरोऽपि पात्रबन्धकोणान् प्रमार्ष्टि, तदनु भाजनकोणं, यत्र आदौ तद्ग्रहणमिति तांश्चैवं प्रमार्ष्टि, प्रमृज्य For Private & Personal Use Only भाजनप्र त्युपेक्षणा 11 84 11 www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy