________________
नव्याचार्यप्रशंसा
नुज्ञा४
श्रीपञ्चव.
दत्त्वा उत्तिष्ठति निषद्यायाः आचार्य अत्रान्तरे, तत्रोपविशति शिष्योऽनुयोगी, ततो वन्दते गुरुस्तं शिष्यसहितः, अनुयोगा- शेषसाधुभिः सन्निहितैरिति गाथार्थः ॥ ६४ ॥ भणति च कुरु व्याख्यानमिति तमभिनवाचार्य, तत्र स्थित एव ततो-
सौ करोति तद्व्याख्यानमिति, नन्द्यादि यथाशक्त्येति, तद्विषयमित्यर्थः, पर्षदं वा ज्ञात्वा योग्यमन्यदपीति गाथार्थः
B॥ ६५ ॥ आचार्यनिषद्यायामुपविशनमभिनवाचार्यस्य, वन्दनं च तथा गुरोः प्रथममेवाचार्यस्य, तुल्यगुणल्यापनार्थे ॥१४६॥
दालोकानां न तदा दुष्टं 'द्वयोरपि' शिष्याचार्ययोः, या(जी)तमेतदिति गाथार्थः॥६६॥ वन्दंते ततः साधवः व्याख्यान-1
समनन्तरं, उत्तिष्ठति च ततः पुनर्निषद्यायाः अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुमौलः, उपबृंहणमत्रान्तरे, प्रथममन्ये तु-व्याख्यानादाविति गाथार्थः॥ ६७ ॥
धण्णो सि तुमंणायं जिणवयणं जेण सवदुक्खहरं । ता सम्ममिअं भवया पउंजियवं सया कालं॥९६८॥ है इहरा उ रिणं परमं असम्मजोगो अजोगओ अवरो। ता तह इह जइअवं जह एत्तो केवलं होइ ॥९६९॥ परमो अ एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेण ॥ ९७०॥
धन्योऽसि त्वं सम्यग् ज्ञातं जिनवचनं येन भवता 'सर्वदःखहरं' मोक्षहेतुः, तत्सम्यगिदं भवता-प्रवचननीत्या प्रयोक्तव्यं 'सदा' सर्वकालमनवरतमिति गाथार्थः ॥ ६८॥ इतरथा ऋणं परममेतत् , सदाऽप्रयोगे सुखशीलतया, असम्यग्योगश्चायोगतोऽप्यपरः-पापीयान् द्रष्टव्यः, तत् तथेह यतितव्यमुपयोगतो यथाऽतः केवलं भवति-परमज्ञान
॥१४६॥
Jain Education
!
For Private & Personal Use Only
www.jainelibrary.org